| 
	 
  |                
    ||||||||
| 
	 
  |                  
    ||||||||
|  
 | 
| 
	 楞严咒梵汉译文  |                                                                                                                
  ||
| 
	     |   
  ||
     楞严咒梵汉译文三体对照精编学习版 !   第一会 毗卢真法会   1 namaḥ sarva sugatāya arhate saṃyak saṃbuddhāja   2 sitāta buddha koṭinam uṣṇisam   3 namaḥ sarva buddha bodhisattvabhyaḥ   4 namaḥ saptānāṃ saṃyak saṃbuddha koṭīnāṃ   5 saśrāvaka samghānāṃ   6 namo loke arhāntanāṃ 7 namaḥ srotāpannānāṃ   8 namaḥ sakṛdā gāmināṃ 9 namo loke   saṃyakgatānāṃ 10 saṃyakpratipannānāṃ   11 namo devarṣīnāṃ 12 namaḥ siddhaya   vidyādhāra rṣīnāṃ 13 śāpānugraḥa śahasramathānāṃ   14 namo brahmaṇe 15nama indrāya 16 namo   bhagavate 17 Rudrāya   18 Umāpati 19 sahiyāya 20 namo bhagavate   21 ṇārāyaṇāya 22 pañca mahā samudrām   23 namaskṛtaya 24namo bhagavate   25 mahā kālāya 26 tripuranagara 27 vidrāvaṇa kārāya   28 Adhimukt 29 śmaśāna nivāsini 30 mātṛganāṃ   31 namaskṛtaya 32 namo bhagavate 33 tathāgatā   kulāya 34 namo padma kulāya 35 namo vajra kulāya   36 namo mani kulāya 37 namo gaja kulāya   38 namo bhagavate 39 dṛdhaśūrasenā 40 praharaṇa   rājāya 41 Tathāgatāya 42 namo bhagavate 43 namo   amitābhāya 44 Tathāgatāya 45 Arhate 46 saṃyak   saṃbuddhāya 47 namo bhagavate   48 akṣobhyāya 49 Tathāgatāya 50 Arhate 51 saṃyak   saṃbuddhāya 52namo bhagavate 53 bhaiṣajya guru   vaidūrya 54 prabhā rājāya 55 Tathāgatāya 56 namo   bhagavate 57 sampuṣpita   58 sālendra rājāya 59 Tathāgatāya 60 arhate   61 saṃyak saṃbuddhāya 62 namo bhagavate   63 śākya-muniya 64 tathāgatāya 65 Arhate   66 saṃyak saṃbuddhāya 67 namo bhagavate   68 ratna ketu rājāya 69 Tathāgatāya 70 arhate   71 saṃyak saṃbuddhāya 72 tebhyo namaskṛtya   73 idām bhagavatī 74 satathāgato ṣṇīsaṃ 75 sitāta   patrāṃ 76 nāmāparājitaṃ 77 pratyangirāṃ   78 sarva bhūta graha 79 nigraha karanī 80 para   vidyā chedanī 81 akāla mṛtyu 82 paritrāyana karī   83 sarva bhandhana mokṣanīṃ 84 sarva duṣṭa   85 duhṣvapna nivāraṇīṃ 86 Caturaśītīnāṃ   87 graha sahasrānāṃ 88 vidhvaṃsana karīṃ   89 Astaviṃśatīnāṃ 90 nakṣatrānāṃ   91 prasādana karīṃ 92 aṣtānāṃ 93 mahā   grahānāṃ 94 vidhvaṃsana karīṃ 95 sarva śatru   nivāranīṃ 96 gurām duḥsvapnānām ca nāśanīṃ   97 viṣa śastra 98 āgni udaka uttaranīṃ 99   Aparājitāgurā 100 mahā pracaṇdā 101 mahā dīptā   102 mahā tejāh 103 mahā śveta jvālā 104 mahā bala   pāṇdara vāsinī 105 āryā tārā 106 bhṛkuṭī   107 caivavijayā 108 Vajra-mālā 109 viśrutā   110 Padmakā 111 Vajrajihvāca 112 mālācaivaaparājitā   113 vajra daṇdī 114 viśālāca 115 śānta vaideha pūjitā   116 saumyarūpā 117 mahāśvetā 118 āryā tārā   119 mahā balāh。 Apara- 120   vajraśaṃkalā caiva 121 vajra kumārī 122 Kuladhārī   123 Vajrahastāca 124 vidyā kāñcana mālikā   125 kusum bharatnā 126 vairocana kriyā- 127 artho-   ṣṇīṣām 128 vijrmbhamāṇāca 129 Vajra-kanaka prabhā-   130 locanā vajra tundīca 131 śvetāca   kamalākṣā 132 śaśi prabhā 133 ityete 134 mudrā gaṇāh   135 sarve rakṣāṃ 136 Kurvantu 137 itthā māmaśya   第二会 释尊应化会   138 om 139 ṛṣigana 140 praśasta 141 tathāgatoṣṇīṣam   142 hūm 143 ṭrūṃ 144 Jambhana 145 Hūm 146 ṭrūṃ   147 Stambhana 148 hūm 149 ṭrūṃ 150 para vidyā   sambhakṣaṇakara   151 hūm 152 ṭrūṃ 153 sarva yakṣa rāksaṣa 154 grahānāṃ   155 vidhvaṃ sanakara 156 hūm 157 ṭrūṃ 158 Caturaśitināṃ   159 graha sahasrānaṃ 160 vidhvaṃsanakara 161 Hūm   162 ṭrūṃ 163 rakṣa 164 Bhagavan 165 tathāgatouṣṇīṣam   166 Pratyangire 167 mahā sahasra 168 Bhuje sahasra śīṛse   169 koṭi sahasra netre 170 abhedya jvalita 171 naṭake   172 mahā vajra dhara 173 Tri-bhuvana 174 maṇdala   175 om 176 svastir bhavatu   177 Māma 178 itthā māmaśya   第三会 观音合同会   179 rāja bhayāt 180 cora bhayāt 181 agni bhayāt   182 udaka bhayāt 183 viṣa bhayāt 184 śastra bhayāt   185 paracakra bhayāt 186 durbhikṣa bhayāt 187 aśani   bhayāt 188 akāla mṛtyu bhayāt   189 dharaṇī bhūmi kampa kabhada bhayāt   190 ulkāpāta bhayāt 191 rājadaṇda bhayāt 192 nāga   bhayāt 193 vidyut bhayāt 194 suparnī bhayāt 195 yakṣa   grahāt 196 rāksaṣa grahāt 197 preta   grahāt 198 piśāca grahāt 199 bhūta grahāt   200 kumbhāṇda grahāt 201 pūtanā grahāt 202 kaṭa   pūtanā grahāt 203 skanda grahāt 204 apasmāra grahāt   205 unmāda grahāt 206 chāyā grahāt   207 revatī grahāt 208 jātā hārinyāh 209 garbhā   hārinyāh 210 rudhirā hārinyāh 211 māmsā hārinyāh   212 medā hārinyāh 213 majjā hārinyāh 214 jātā hārinyāh   215 jivitā hārinyāh 216 vāitā hārinyāh   217 vāntā hārinyāh 218 aśucyā hārinyāh 219 cittā   hārinyāh 220 teṣāṃ-sarvesāṃ 221 sarva grahānāṃ   222 vidyāṃ chedayāmi   223 kīlayāmi 224 Parivrājaka kṛtāṃ 225 vidyāṃ   cheda-yāmi 226 kīla-yāmi 227 dākinī-kṛtāṃ 228 vidyāṃ   cheda-yāmi 229 kīla-yāmi 230 mahā paśupatī 231 rudra   kṛtāṃ 232 vidyāṃ   chedayāmi 233 kīlayāmi 234 nārāyana kṛtāṃ 235 vidyāṃ   cheda-yāmi 236 kīla-yāmi 237 Tattva-garuda sahīya kṛtāṃ   238 vidyāṃ   chedayāmi 239 kīlayāmi 240 mahā kāla mātṛgaṇa kṛtāṃ   241 vidyāṃ chedayāmi 242 kīlayāmi 243 kāpālika kṛtāṃ   244 vidyāṃ cheda-yāmi 245 kīla-yāmi 246 Jaya-kara madhu-kara 247 sarvārtha sādhana kṛtāṃ 248 vidyāṃ chedayāmi   249 kīlayāmi 250 catur bhāginī kṛtāṃ 251 vidyāṃ chedayāmi   252 kīlayāmi 253 bhṛngi riṭi 254 nandikeśvara gaṇa pati   255 sahāya kṛtāṃ 256 vidyāṃ cheda-yāmi 257 kīla-yāmi 258 nagna śramaṇa kṛtāṃ 259 vidyāṃ cheda-yāmi   260 kīla-yāmi 261 arhat kṛtāṃ vidyāṃ cheda-yāmi   262 kīlayāmi 263 Vītarāga kṛtāṃ 264 vidyāṃ cheda-yāmi   265 kīla-yāmi Vajra-pāṇi 266 Guhya-guhya 267 kādhipati   kṛtāṃ 268 vidyāṃ   cheda-yāmi 269 kīla-yāmi 270 rakṣa mām 271 Bhagavan   272 itthā māmaśya   第四会 刚藏折摄会   273 bhagavan 274 Sitāta patra 275 namo śtute   276 Asitānalārka 277 prabhā sphuṭa 278 Vikāsitāta patre   279   jvala jvala 280 dala dala 281 vidala vidala chinda chinda   282 hūm 283 Hūm 284 phaṭ   285 phaṭ phaṭ phaṭ phaṭ 286 Svāhā 287 he he phaṭ   288 amoghāya phaṭ 289 apratihatāya phaṭ 290 Varapradāya   phaṭ 291 asura vidrāvakāya phaṭ 292 sarva devebhyaḥ phaṭ   293 sarva   nāgebhyaḥ phaṭ 294 sarva yakṣebhyaḥ phaṭ 295 sarva   gandharvebhyaḥ phaṭ 296 sarva pūtanebhyaḥ phaṭ 297 kaṭa pūtanebhyaḥ phaṭ 298 sarva durlanghitebhyaḥ   phaṭ 299 sarva dusprekṣitebhyaḥ   phaṭ 300 sarva jvarebhyaḥ phaṭ 301 sarva apasmārebhyaḥ   phaṭ 302 sarva śramaṇebhyaḥ phaṭ 303 sarva tīrthikebhyaḥ   phaṭ 304 sarva unmādabhyaḥ phaṭ 305 sarva vidyārājācarebhyaḥ   phaṭ   306 jaya kara madhu kara307 sarvārtha sādhakebhyaḥ phaṭ   308 vidyācāryebhyaḥ phaṭ 309 catur bhaginībhyaḥ phaṭ   310 vajra kumārī 311 Vidyārāje bhyaḥ phaṭ 312 mahā   pratyangirebhyaḥ phaṭ   313 vajra śaṃkalāya 314 pratyangira rājāya phaṭ   315 mahā kālāya 316 mahā mātṛgaṇa 317 namaskṛtāya   phaṭ 318 viṣṇuvīye phaṭ 319 brahmāṇiye phaṭ 320 agnīye   phaṭ 321 mahākālīye phaṭ   322 kāla daṇdāye phaṭ 323 maitrīye phaṭ 324 rudrīye phaṭ   325 cāmuṇdāye phaṭ 326 kālarātraīye phaṭ 327 kāpālīye phat   328 adhimuktika śmaśāna 329 vāsinīye phaṭ 330 Yekecid   331 sattvāhśya 332 māma itthā māmaśya   第五会 文殊弘传会   333 duṣṭa cittāh 334 amaitricittāh 335 ojā hārah   336 garbhā hārah 337 rudhirā hārah 338 māmsā hārah   339 majjā hārah 340 jātā hārah 341 jīvitā hārah   342 balyā hārah 343 gandhā hārah   344 puspā hārah 345 phalā hārah 346 sasyā hārah   347 pāpa cittāh 348 duṣṭa cittāh 349 raudra cittāh   350 yakṣa grahāh 351 rākṣasa grahāh 352 preta grahāh   353 piśāca grahāh   354 bhūta grahāh 355 kumbhāṇda grahāh 356 skanda   grahāh 357 unmāda grahāh 358 chāyā grahāh   359 apa smāra grahāh 360 dāka dākinī grahāh   361 revatī grahāh 362 jāmika grahāh   363 śakuni grahāh 364 mātṛnandika grahāh   365 ālambā grahāh 366 kanthapāṇi grahāh 367 jvarā   eka hikkā 368 Dvaitīyakā 369 tṛtīyakā 370 cātur thakā   371 Nityajvarā viṣmarājvarā 372 vātikā   373 Paittikā 374 śleṣmikā 375 saṃnipātikā   376 sarva jvarā 377 śiro’rti 378 Ardhāvabhedarocakām   379 akṣī rogaṃ 380 mukha rogaṃ 381 hṛd rogaṃ   382 galaka śūlaṃ 383 karma śūlaṃ   384 danta śūlaṃ 385 hṛdaya śūlaṃ 386 marma śūlaṃ   387 pārśva śūlaṃ 388 pṛṣṭha śūlaṃ 389 udara śūlaṃ   390 kaṭi śūlaṃ 391 vasṭi śūlaṃ 392 ūru śūlaṃ   393 janghā śūlaṃ 394 hasta śūlaṃ   395 pāda śūlaṃ 396 sarvānga pratyanga śūlaṃ   397 bhūta vetāda 398 dākinī jvarā- 399 Dadrū kaṇdū   kiṭibhalūtāvai 400 Sarpa-lohalingah 401 śūṣatrā sana-kara-   402 viṣayoga 403 agni udaka   404 māravaīra kāntāra 405 Akālamṛtyu tryambuka   406 trailāṭa 407 sarpa nakula 409 siṃha vyāghra ṛkṣa   tarakṣa 410 camara jīvas teṣāṃ-sarveṣāṃ 411 Sitātapatrā   412 mahā vajro-uṣṇīṣāṃ 413 mahā pratyangirāṃ   414 yāvatdvā daśayojanā   415 bhyantareṇa 416 vidyā bandhaṃ karomi 417 diśa   bandhaṃ karomi 418 para vidyā bandhaṃ karomi   419 tadyathā 420 oṃ   421 Anale 422 Viśade 423 vaīra vajra dhare 424   bandha bandhane 425 vajra-pāṇi phaṭ 426 hūṃ ṭrūṃ   phaṭ 427 Svāhā   楞严咒(简丰祺教念) 楞严咒(简丰祺居士教念;快诵) 楞严咒梵汉译文三体对照精编学习版三体对照精编学习版   楞严咒梵汉译文对照精编学习版 !   第一会 毗卢真法会 1 初 三宝三乘 namaḥ sarva sugatāya 皈礼 一切 善知识 arhate saṃyak saṃbuddhāja 应供 三世 正遍知觉(佛) 2 sitāta buddha koṭinam uṣṇisam 光聚佛百亿 顶首 3 namaḥ sarva buddha bodhisattva-bhyaḥ 皈礼 一切佛 菩提萨埵 4 namaḥ saptānāṃ saṃyak saṃbuddha koṭīnāṃ 皈礼 十方 三世 正等觉佛 百亿 5 saśrāvaka samghānāṃ 声闻 僧伽众 6 namo loke arhāntanāṃ 皈礼世间 阿罗汉众 7 namaḥ srotāpannānāṃ 皈礼 入流果﹙须陀洹﹚众 8 namaḥ sakṛdā gāmināṃ 皈礼 一度 来果﹙斯陀含﹚众 9 namo loke saṃ-yakgatānāṃ 皈礼 世间 正 道众 10 saṃ-yakpratipannānāṃ 正 行众 11 二 三界梵释 namo devarṣīnāṃ 皈礼 天仙众 12 namaḥ siddhaya vidyādhāra rṣīnāṃ 皈礼 成就 持咒 仙众 13 śāpānugraḥa śahasramathānāṃ 持咒神 有权能者 14 namo brahmaṇe 皈礼 梵天众 15nama indrāya 皈礼 帝释 16 三 五大诸天 namo bhagavate 皈礼 世尊 17 Rudrāya 自在天 18 Umāpati 乌摩天后 19 sahiyāya 眷属 20 namo bhagavate 皈礼 世尊 21 ṇārāyaṇāya 那罗延天 22 pañca mahā samudrām 五大法印 23 namaskṛtaya 受皈敬礼拜 24namo bhagavate 皈礼 世尊 25 mahā kālāya 大 黑天 26 tripuranagara 金银铁三城 27 vidrāvaṇa kārāya 摧毁 作 28 Adhimukte 解脱 29 śmaśāna nivāsini 尸陀林 留守 30 mātṛganāṃ 神母 31 namaskṛtaya 受皈敬礼拜 32 四 五部种族 namo bhagavate 皈礼 世尊 33 tathāgatā kulāya 如来 部族 34 namo padma kulāya 皈礼 莲华 部族 35 namo vajra kulāya 皈礼 金刚 部族 36 namo mani kulāya 皈礼 摩尼宝 部族 37 namo gaja kulāya 皈礼 羯磨部族 38 namo bhagavate 皈礼 世尊 39 帝dṛdhaśūrasenā 威猛将军 40 praharaṇa rājāya 持器杖 王 41 Tathāgatāya 如来 42 五 六方诸佛 namo bhagavate 皈礼 世尊 43 namo amitābhāya 皈礼 阿弥陀(无量光、寿) 44 Tathāgatāya 如来 45 Arhate 应供 46 saṃyak saṃbuddhāya 正 遍知觉 47 namo bhagavate 归礼 世尊 48 akṣobhyāya 阿闵(不动) 49 Tathāgatāya 如来 50 Arhate 应供 51 saṃyak saṃbuddhāya 正 遍知觉 52 namo bhagavate 皈礼 世尊 53 bhaiṣajya guru vaidūrya 药 师 青色琉璃 54 prabhā rājāya 光王 55 Tathāgatāya 如来 56 namo bhagavate 皈礼世尊 57 sampuṣpita 开敷花 58sālendra rājāya 婆罗帝 王 59 Tathāgatāya 如来 60 arhate 应供 61 saṃyak saṃbuddhāya 正 遍知觉 62 namo bhagavate 皈礼 世尊 63 śākya-muniya 释迦牟尼﹙能寂﹚ 64 tathāgatāya 如来 65 Arhate 应供 66 saṃyak saṃbuddhāya 正 遍知觉 67 namo bhagavate 皈礼世尊 68 ratna ketu rājāya 宝 幢 王 69 Tathāgatāya 如来 70 arhate 应供 71 saṃyak saṃbuddhāya 正 遍知觉 72 六 五部咒心 tebhyo namas-kṛtya 如是 礼敬称赞已 73 idām bhagavatī 此 世尊 74 sa-tathāgato ṣṇīsaṃ 如来 顶首 75 sitāta patrāṃ 光聚 伞盖 76 nāmā-parājitaṃ 无有 能胜 77 pratyangirāṃ 庇护者 78 sarva bhūta graha 一切 部多 鬼魅 79 nigraha karanī 降服 作 80 para vidyā chedanī 其他 咒 截断(作) 81 akāla mṛtyu 分段 生死 82 paritrāyana karī 除灭 作 83 sarva bhandhana mokṣanīṃ 一切 缚禁 解脱 84 sarva duṣṭa 一切 恶 85 duhṣvapna nivāraṇīṃ 恶梦 阻止 86 七 折摄天神 Catura-śītīnāṃ 八十四 87 graha sahasrānāṃ 鬼魅 千众 88 vidhvaṃsana karīṃ 催伏 作 89 Asta-viṃśatīnāṃ 二十八 90 nakṣa-trānāṃ 星宿 91 prasādana karīṃ 安定 作 92 aṣtānāṃ 八 93 mahā grahānāṃ 大 鬼神众 94 vidhvaṃsana karīṃ 催伏 作 95 sarva śatru nivāranīṃ 一切 怨害 防止 96 gurām duḥsvapnānām ca nāśanīṃ 严酷 恶梦 与 消除 97 viṣa śastra 毒 刀杖 98 āgni udaka uttaranīṃ 火难 水难 救除 99 八 七大诸圣 Aparājitāgurā 无能胜(尊者) 100 mahā pracaṇdā 大 瞋怒菩萨女(尊者) 101 mahā dīptā 大 命运(尊者) 102 mahā tejāh 大 威光(尊者) 103 mahā śveta jvālā 大 白 火光尊者 104 mahā bala pāṇdara vāsinī 大 力 龙王 光辉(尊者) 105 āryā tārā 圣 多罗 106 bhṛkuṭī 忿怒母 107 caivavijayā 最胜(尊者) 108 九 五部法将 Vajra-mālā 金刚 催碎 109 viśrutā 普闻 110 Padmakā 莲花相 111 Vajra -jihvāca 金刚 舌 112 mālācaiva-aparājitā 华蔓最妙 无能胜 113 vajra daṇdī 金刚 神杵 114 viśālāca 摧碎 115 śānta vaideha pūjitā 柔善 毘提诃天众 供养 116 saumyarūpā 善相 117 十 三宫天众 mahāśvetā 太白金星 118 āryā tārā 圣 多罗 119 mahā balāh。 Apara- 接下句 大 力母。 不没 120 十一 五坛界神 vajraśaṃkalā caiva 金刚鏪 最胜 121 vajra kumārī 金刚 童子 122 Kula-dhārī 持姓女 123 Vajra-hastāca 金刚 手 124 vidyā kāñcana mālikā 明咒 金色 摩利伽(花) 125 kusum bharatnā 朱红色 宝珠 126 vairocana kriyā- 连下句 光明普照 127 artho-ṣṇīṣām 金刚 顶首 128 vijrmbhamāṇāca 皱眉儒童 129 Vajra-kanaka prabhā- 连下句 金刚使者 神众 130 locanā vajra tundīca 光华 金刚 嘴 131 śvetāca kamalākṣā 白色 莲华眼 132 śaśi prabhā 月 光 133 ityete 如是等 134 mudrā gaṇāh 法 印(众) 135 十二 十佛印成 sarve rakṣāṃ 一切 守护 136 Kurvantu 作于 137 itthā māmaśya 诚挚 我 (作法已竟)   第二会 释尊应化会 138 乌新 一 应作五部 om 嗡 139 ṛṣigana 仙众 140 praśasta 赞叹 141 tathāgato-ṣṇīṣam 如来 顶首髻 142 新 二 现证三宝 hūm 吽 143 ṭrūṃ 咄 144 Jambhana 破碎 145 Hūm 吽 146 ṭrūṃ 咄 147 Stambhana 降服 148 hūm 吽 149 ṭrūṃ 咄 150 para vidyā sambhakṣaṇakara 外道 咒 吃却他咒 151新 三 化二神王 hūm 吽 152 ṭrūṃ 咄 153 sarva yakṣa rāksaṣa 一切 药叉 罗刹鬼 154 grahānāṃ 鬼神众 155 vidhvaṃ sanakara 催伏 作 156 hūm 吽 157 ṭrūṃ 咄 158 Catura-śitināṃ 八十四 159 graha sahasrānaṃ 鬼魅 千众 160 vidhvaṃ-sanakara 消除 作 161 新 五 护佛顶法 Hūm 吽 162ṭrūṃ 咄 163 rakṣa 守护 164 Bhagavan 世尊 165 tathāgato-uṣṇīṣam 如来 顶首髻 166 六 力持三宝 Pratyangire 庇护 167 mahā sahasra 大 千 168 Bhuje sahasra śīṛse 臂 千 头 169 koṭi sahasra netre 千万 千 眼 170 abhedya jvalita 坚固 猛焰 171 naṭake 俱种相 172 七 回遮坛下 mahā vajra dhara 大 金刚 轮 173 Tri-bhuvana 三界 174 maṇdala 坛场 175 新 八 印令圆成 准义思知 om 嗡 176 svastir bhavatu 安稳 极其稀有 177 Māma 我某某 178 itthā māmaśya 诚挚 我(作法已竟)   第三会 观音合同会   179 一 护法除難 上同佛慈 rāja bhayāt 王 怖 180 cora bhayāt 贼 怖 181 agni bhayāt 火 怖 182 udaka bhayāt 水 怖 183 viṣa bhayāt 毒 怖 184 śastra bhayāt 刀杖 怖 185 paracakra bhayāt 敌兵 怖 186 durbhikṣa bhayāt 饥饿 怖 187 aśani bhayāt 冰雹 怖 188 akāla mṛtyu bhayāt 淹 死 怖 189 dharaṇī bhūmi kampa kabhada bhayāt 大地动 地震 怖 190 ulkāpāta bhayāt 流星殒落 怖 191 rājadaṇda bhayāt 王法刑罚 怖 192 nāga bhayāt 龙蛇 怖 193 vidyut bhayāt 雷电 怖 194 suparnī bhayāt 金翅鸟 怖 195 yakṣa grahāt 药叉 鬼 196 rāksaṣa grahāt 罗剎 鬼 197 preta grahāt 饿鬼 鬼 198 piśāca grahāt 厕鬼 鬼 199 bhūta grahāt 化生 鬼 200 kumbhāṇda grahāt 守宫妇女 鬼 201 pūtanā grahāt 臭饿鬼 鬼 202 kaṭa pūtanā grahāt 奇臭饿鬼 鬼 203 skanda grahāt 作瘦鬼 鬼 204 apasmāra grahāt 羊头疯鬼 鬼 205 unmāda grahāt 狂 鬼 206 chāyā grahāt 影子 鬼 207 revatī grahāt 腹行女 鬼 208 jātā hārinyāh 食精气 鬼 209 garbhā hārinyāh 食胎 鬼 210 rudhirā hārinyāh 食血 鬼 211 māmsā hārinyāh 食肉 鬼 212 medā hārinyāh 食脂 鬼 213 majjā hārinyāh 食髓 鬼 214 jātā hārinyāh 食气 鬼 215 jivitā hārinyāh 食寿命 鬼 216 vāitā hārinyāh 食花鬼 217 vāntā hārinyāh 食吐 鬼 218 aśucyā hārinyāh 食不净 鬼 219 cittā hārinyāh 食心 鬼 220 teṣāṃ-sarvesāṃ 如是等众 221 sarva grahānāṃ 一切 鬼众 222 三 归心三宝 中契藏心 四不思议 vidyāṃ cheda-yāmi 咒力 斩伐 223 kīla-yāmi 捕罚 224 Pari-vrājaka kṛtāṃ 波利婆外道 所作业 225 vidyāṃ cheda-yāmi 咒力 斩伐 226 kīla-yāmi 捕罚 227 dākinī-kṛtāṃ 狐魅鬼 所作业 228 vidyāṃ cheda-yāmi 咒力 斩伐 229 kīla-yāmi 捕罚 230 mahā paśupatī 大 自在天王 231 rudra kṛtāṃ 暴恶 所作业 232 vidyāṃ cheda-yāmi 咒力 斩伐 233 kīla-yāmi 捕罚 234 nārāyana kṛtāṃ 那罗延天王 所作业 235 vidyāṃ cheda-yāmi 咒力 斩伐 236 kīla-yāmi 捕罚 237 Tattva-garuda sahīya kṛtāṃ 金翅鸟王 眷属 所作业 238 vidyāṃ cheda-yāmi 咒力 斩伐 239 kīla-yāmi 捕罚 240 mahā kāla mātṛgaṇa kṛtāṃ 大 黑天 鬼神众 所作业 241 vidyāṃ cheda-yāmi 咒力 斩伐 242 kīla-yāmi 捕罚 243 kāpālika kṛtāṃ 髑髅外道 所作业 244 vidyāṃ cheda-yāmi 咒力 斩伐 245 kīla-yāmi 捕罚 246 Jaya-kara madhu-kara 最胜 微妙天 247 sarvārtha sādhana kṛtāṃ 持一切 以咒成就者所作业 248 vidyāṃ cheda-yāmi 咒力 斩伐 249 kīla-yāmi 捕罚 250 catur bhāginī kṛtāṃ 四 姊妹神女 所作业 251 vidyāṃ cheda-yāmi 咒力 斩伐 252 kīla-yāmi 捕罚 253 bhṛngi riṭi 战斗胜神 254 nandikeśvara gaṇa pati 喜自在 毘那主 255 sahāya kṛtāṃ 眷属 所作业 256 vidyāṃ cheda-yāmi 咒力 斩伐 257 kīla-yāmi 捕罚 258 nagna śramaṇa kṛtāṃ 裸身 沙门 所作业 259 vidyāṃ cheda-yāmi 咒力 斩伐 260 kīla-yāmi 捕罚 261 arhat kṛtāṃ 耆那阿罗汉 所作业 vidyāṃ cheda-yāmi 咒力 斩伐 262 kīla-yāmi 捕罚 263 Vīta-rāga kṛtāṃ 离欲者 所作业 264 vidyāṃ cheda-yāmi 咒力 斩伐 265 kīla-yāmi Vajra-pāṇi 金刚手 266 Guhya-guhya 密迹执 金刚神 267 kādhipati kṛtāṃ 力士总管 所作业 268 vidyāṃ cheda-yāmi 咒力 斩伐 269 kīla-yāmi 捕罚 270 四 闻修成就 心佛众生 三无差别 圆通究竟 rakṣa mām 守护 我 271 Bhagavan 世尊 272 itthā māmaśya 诚挚 我(作法已竟)   第四会 刚藏折摄会 273 心咒首领 bhagavan 世尊 274 Sitāta patra 光明 伞盖 275 namo śtute 顶礼 称赞 276 Asitānalārka 端正无比 277 prabhā sphuṭa 光明 普照 278 Vikā-sitāta patre 放光 伞盖 279 jvala jvala 光焰 光焰 280 dala dala 怒放 怒放 281 vidala vidala chinda chinda 遍怒放 遍怒放 斩伐 斩伐 282 hūm 吽 283 Hūm 吽 284 phaṭ 摧碎 285 phaṭ phaṭ phaṭ phaṭ 摧碎 摧碎 摧碎 摧碎 286 Svāhā 287发 he he phaṭ 唯 唯 摧碎 288 amoghāya phaṭ 不空成就神 摧碎 289 apratihatāya phaṭ 无障碍神 摧碎 290 Vara-pradāya phaṭ 施愿神 摧碎 291 asura vidrāvakāya phaṭ 阿修罗 大力能持非 摧碎 292 三 八部通伏 sarva devebhyaḥ phaṭ 一切 天神 摧碎 293 sarva nāgebhyaḥ phaṭ 一切 龙神 摧碎 294 sarva yakṣebhyaḥ phaṭ 一切 药叉鬼神 摧碎 295 sarva gandharvebhyaḥ phaṭ 一切 乾达婆神 摧碎 296 sarva pūtanebhyaḥ phaṭ 一切 富单那(臭饿鬼) 摧碎 297 kaṭa pūtanebhyaḥ phaṭ 迦托富单那(奇臭饿鬼) 摧碎 298 sarva durlanghitebhyaḥ phaṭ 一切 误戒过神 摧碎 299 sarva dusprekṣitebhyaḥ phaṭ 一切 懊见过神 摧碎 300 sarva jvarebhyaḥ phaṭ 一切 瘟神 摧碎 301 sarva apasmārebhyaḥ phaṭ 一切 羊头癫神 摧碎 302 sarva śramaṇebhyaḥ phaṭ 一切 (外道)沙门 摧碎 303 sarva tīrthikebhyaḥ phaṭ 一切 外道神 摧碎 304 sarva unmādabhyaḥ phaṭ 一切 狂病鬼 摧碎 305sarva vidyārājācarebhyaḥ phaṭ 一切 (外道)咒师 摧碎 306 四 刚王护法 jaya kara madhu kara 能胜 作蜜 307 sarvārtha sādhakebhyaḥ phaṭ 一切事业 成就等众 摧碎 308 vidyācāryebhyaḥ phaṭ 咒师 摧碎 309 catur bhaginībhyaḥ phaṭ 四 姊妹神女 摧碎 310 vajra kumārī 金刚童子持姓女 311 Vidyā-rāje bhyaḥ phaṭ 咒王 神 摧碎 312 mahā pratyangirebhyaḥ phaṭ 大 庇护神 摧碎 313 vajra śaṃkalāya 金刚 法螺 314 pratyangira rājāya phaṭ 庇护神 王 摧碎 315 mahā kālāya 大 黑天 316 mahā mātṛ-gaṇa 大 鬼神众 317 五 天神奉行 namas-kṛtāya phaṭ 受礼敬者 摧碎 318 viṣṇuvīye phaṭ 毘纽天子天女 摧伏 319 brahmāṇiye phaṭ 梵天妃 尽摧伏 320 agnīye phaṭ 火天 摧伏 321 mahākālīye phaṭ 大黑天女 尽摧伏 322 kāla daṇdāye phaṭ 大鬼师黑奥神 摧伏 323 maitrīye phaṭ 神母众 摧伏 324 rudrīye phaṭ 凶暴女神 摧伏 325 cāmuṇdāye phaṭ 众女兵神 摧伏 326 kālarātraīye phaṭ 黑夜分女神 摧伏 327 kāpālīye phat 髑楼女神 尽摧伏 328 adhi-muktika śmaśāna 解脱于 尸陀林 329 vāsinīye phaṭ 留守女神 摧伏 330 六 结归满愿 Yekecid 发心 331 sattvāhśya 众生 332 māma itthā māmaśya 某某 诚挚 我(作法已竟)   第五会 文殊弘传会 333 法界唯心 duṣṭa cittāh 恶 心 334 amaitri-cittāh 恶毒 心 335 ojā hārah 食精气 鬼 336 garbhā hārah 食胎 鬼 337 rudhirā hārah 食血 鬼 338 māmsā hārah 食肉 鬼 339 majjā hārah 食髓 鬼 340 jātā hārah 食气 鬼 341 jīvitā hārah 夺命 鬼 342 balyā hārah 食祭 鬼 343 gandhā hārah 食香 鬼 344 puspā hārah 食花 鬼 345 phalā hārah 食果鬼 346 sasyā hārah 食尸 鬼 347 pāpa cittāh 罪 心 348 duṣṭa cittāh 恶 心 349 raudra cittāh 凶恶 心 350 二 异生同性 yakṣa grahāh 药叉 鬼魅 351 rākṣasa grahāh 罗剎 鬼魅 352 preta grahāh 薛荔多 鬼魅 353 piśāca grahāh 食尸肉鬼昧鬼魅 354 bhūta grahāh 化生 鬼魅 355 kumbhāṇda grahāh 瓮形 鬼魅 356 skanda grahāh 鸠魔罗童子 鬼魅 357 unmāda grahāh 狂 鬼魅 358 chāyā grahāh 影魔 鬼魅 359 apa smāra grahāh 羊头 癫 鬼魅 360 dāka dākinī grahāh 食肉 食肉女 鬼魅 361 revatī grahāh 奎宿腹行 鬼魅 362 jāmika grahāh 鸟形 鬼魅 363 śakuni grahāh 禽兽形 鬼魅 364 mātṛnandika grahāh 猫形 鬼魅 365 ālambā grahāh 蛇形 鬼魅 366 kanthapāṇi grahāh 马形 鬼魅 367 三 五部源流 jvarā eka hikkā 热疟疾 一日 发病 368 Dvaitīyakā 二日发病 369 tṛtīyakā 三日发病 370 cātur thakā 四日 发病 371 Nitya-jvarā viṣmarā-jvarā 常热病 寒热高烧 372 vātikā 风病 373 Paittikā 黄疸病 374 śleṣmikā 痰病 375 saṃnipātikā 杂病 376 四 四天始本 sarva jvarā 一切 热病 377 śiro’rti 头痛 378 Ardhāvabhedarocakām 偏头痛 379 akṣī rogaṃ 眼 病 380 mukha rogaṃ 口腔 病 381 hṛd rogaṃ 心 病 382 五 三种相续 galaka śūlaṃ 咽喉 痛 383 karma śūlaṃ 耳 痛 384 danta śūlaṃ 齿 痛 385 hṛdaya śūlaṃ 心 痛 386 marma śūlaṃ 骨节 痛 387 pārśva śūlaṃ 胁 痛 388 pṛṣṭha śūlaṃ 背肋 痛 389 udara śūlaṃ 腹 痛 390 kaṭi śūlaṃ 腰 痛 391 vasṭi śūlaṃ 下腹 痛 392 ūru śūlaṃ 腿髀 痛 393 janghā śūlaṃ 小腿 痛 394 hasta śūlaṃ 手 痛 395 pāda śūlaṃ 脚 痛 396 sarvānga pratyanga śūlaṃ 一切 肢体 痛 397 bhūta vetāda 起尸鬼 398 dākinī jvarā- 接下句 狐鬼魅 热 399 Dadrū kaṇdū kiṭibhalūtāvai 皮肤炎 疥癣 蜘蛛疮 400 Sarpa-lohalingah 蛇疔疮 401 śūṣatrā sana-kara- 接下句 干枯症 恶毒 402 viṣayoga 蛊咒 403 agni udaka 火 水 404 māra-vaīra kāntāra 死亡诅咒 险路 405 Akāla-mṛtyu tryambuka 横 死 蜂 406 trailāṭa 马蜂 407 sarpa nakula 毒蛇 黄鼠狼 409 siṃha vyāghra ṛkṣa tarakṣa 狮子 虎 熊 豺 410 camara jīvas teṣāṃ-sarveṣāṃ 犀牛 水兽 如是等众 411 七五界咒就 Sitātapatrā 盛光 412 mahā vajro-uṣṇīṣāṃ 大 金刚 顶首 413 mahā pratyangirāṃ 大 庇护者 414 yāvatdvā daśayojanā 界限 十由旬 415 辫(biàn)怛(dá)隷(lí)拏(ná) 变达离拿 bhyantareṇa 禁缚入内 416 vidyā bandhaṃ karomi 咒 结缚 我作 417 diśa bandhaṃ karomi 十方结缚 我作 418 para vidyā bandhaṃ karomi 他 咒 结缚 我作 419 tadyathā 即说咒曰 420 唵(ǎn) 安 oṃ 嗡 421 Anale 甘露火 422 Viśade 清净 423 vaīra vajra dhare 无畏 金刚 持者 424 bandha bandhane 结缚 再结缚 425 vajra-pāṇi phaṭ 金刚手 摧破 426 hūṃ ṭrūṃ phaṭ 吽 咄 摧破 427 Svāhā 圆满成就   楞严咒(简丰祺教念) 楞严咒(简丰祺居士教念;快诵) 楞严咒梵汉译文三体对照精编学习版三体对照精编学习版   楞严咒梵汉译文三体对照精编学习版   第一会 毗卢真法会   1 南(ná)无(mó)萨(sà)怛(dá)他(tuō).苏(sū)伽(qié)多(duō)耶(yē).   那莫萨达托.苏茄多椰.   初   三宝三乘   namaḥ sarva sugatāya   皈礼 一切 善知识   阿(ā)啰(là)诃(hē)帝(dì).三(sān)藐(miǎo)三(sān)菩(pú)陀(tuó)写(xiě)   阿腊喝帝.三藐三菩陀写 arhate saṃyaksaṃbuddhāja   应供 三世 正遍知觉(佛)   2 (南(ná)无(mó))萨(sà)怛(dá)他(tuō).佛(fó)陀(tuó)俱(jù)胝(zhī) 瑟(sè)尼(ní)钐(shān)   (那莫)萨达托.佛陀俱知色尼衫 sitāta buddha koṭinam uṣṇisam   光聚 佛 百亿 顶首   3 南(ná)无(mó)萨(sà)婆(pó).勃(bó)陀(tuó)勃(bó)地(dì).萨(sà)跢(duò)鞞(pí)弊(bì)   那莫萨婆.博陀博地.萨堕皮弊   namaḥ sarva buddha bodhisattva-bhyaḥ   皈礼 一切 佛 菩提萨埵   4 南(ná)无(mó)萨(sà)多(duō)南(nán).三(sān)藐(miǎo)三(sān)菩(pú)陀(tuó).俱(jù)知(zhī)喃(nán)   那莫萨多男.三藐三菩陀.俱知男 namaḥ saptānāṃ saṃyak saṃbuddha koṭīnāṃ   皈礼 十方 三世 正等觉佛 百亿   5 娑(suō)舍(shě)啰(là)婆(pó)迦(jiā).僧(sēng)伽(qié)喃(nán)   缩舍腊婆加.僧茄男   saśrāvaka samghānāṃ   声闻 僧伽众   6 南(ná)无(mó)卢(lú)鸡(jī)阿(ā)罗(luó)汉(hàn)哆(duò)喃(nán)   那莫卢机阿罗汉堕男   namo loke arhāntanāṃ   皈礼世间 阿罗汉众   7 南(ná)无(mó)苏(sū)卢(lú)多(duō)波(bō)那(nuó)喃(nán)   那莫苏卢多博挪男   namaḥ srotāpannānāṃ   皈礼 入流果﹙须陀洹﹚众   8 南(nā)无(mó)娑(suō)羯(jié)唎(lī)陀(tuó)伽(qié)弥(mí)喃(nán)   那莫缩茄哩陀茄弥男   namaḥ sakṛdā gāmināṃ   皈礼 一度 来果﹙斯陀含﹚众   9 南(nā)无(mó)卢(lú)鸡(jī)三(sān)藐(miǎo)伽(qié)哆(duò)喃(nán)   那莫卢机三藐茄堕男   namo loke saṃ-yakgatānāṃ   皈礼 世间 正 道众   10 三(sān)藐(miǎo)伽(qié)波(bō)啰(là).底(dǐ)波(bō)多(duō)那(nuó)喃(nán)   三妙茄波腊.底博多挪男   saṃ-yakpratipannānāṃ   正 行众   11 南(nā)无(mó)提(tí)婆(pó)离(lí)瑟(sè)赧(nǎn)   那莫提婆离色男   二   三界梵释   namo devarṣīnāṃ   皈礼 天仙众   12 南(nā)无(mó)悉(xī)陀(tuó)耶(yē).毗(pí)地(dì)耶(yē).陀(tuó)啰(là)离(lí)瑟(sè)赧(nǎn)   那莫西陀椰.皮地椰.陀腊离色男   namaḥ siddhaya vidyādhāra rṣīnāṃ   皈礼 成就 持咒 仙众   13 舍(shě)波(bō)奴(nú).揭(jiē)啰(là)诃(hē).娑(suō)诃(hē)娑(suō)啰(là)摩(mó)他(tuō)喃(nán)   舍博奴.揭腊喝.缩喝缩腊摩托男   śāpānugraḥa śahasramathānāṃ   持咒神 有权能者   14 南(nā)无(mó)跋(bá)啰(là)诃(hē)摩(mó)尼(ní)   那莫拔腊喝摩尼   namo brahmaṇe   皈礼 梵天众   15 南(nā)无(mó)因(yīn)陀(tuó)啰(là)耶(yē)   那莫因陀腊椰   nama indrāya   皈礼 帝释   16 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)   那莫婆茄婆帝   三   五大诸天   namo bhagavate   皈礼 世尊   17 嚧(lú)陀(tuó)啰(là)耶(yē)   卢陀腊椰   Rudrāya   自在天   18 乌(wū)摩(mó)般(bō)帝(dì)   乌摩博帝   Umāpati   乌摩天后   19 娑(suō)酰(xī)夜(yè)耶(yē)   缩西夜椰   sahiyāya   眷属   20 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)   那莫婆茄婆帝   namo bhagavate   皈礼 世尊   21 那(nuó)啰(là)野(yě).拏(ná)耶(yē)   挪腊野.拿椰   ṇārāyaṇāya   那罗延天   22 盘(pán)遮(zhē)摩(mó)诃(hē).三(sān)慕(mù)陀(tuó)啰(là)   盘遮摩喝.三目陀腊   pañca mahā samudrām   五 大 法印   23 南(nā)无(mó)悉(xī)羯(jié)唎(lī)多(duō)耶(yē)   那莫悉茄哩多椰   namaskṛtaya   受皈敬礼拜   24 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)   那莫婆茄婆帝   namo bhagavate   皈礼 世尊   25 摩(mó)诃(hē)迦(jiā)啰(là)耶(yē)   摩喝加腊椰   mahā kālāya   大 黑天   26 地(dì)唎(lī)般(bō)剌(là)那(nuó)伽(qié)啰(là)   地哩博腊挪茄腊   tripuranagara   金银铁三城   27 毗(pí)陀(tuó)啰(là).波(bō)拏(ná)迦(jiā)啰(là)耶(yē)   皮陀腊.博拿加腊椰   vidrāvaṇa kārāya   摧毁 作   28 阿(ā)地(dì)目(mù)帝(dì)   阿地目帝   Adhimukte   解脱   29 尸(shī)摩(mó)舍(shě)那(nuó)泥(ní).婆(pó)悉(xī)泥(ní)   诗摩舍挪泥.婆西尼   śmaśāna nivāsini   尸陀林 留守   30 摩(mó)怛(dá)唎(lī)伽(qié)拏(ná)   摩达哩茄拿   mātṛganāṃ   神母   31 南(nā)无(mó)悉(xī)羯(jié)唎(lī)多(duō)耶(yē)   那莫西杰哩多椰   namaskṛtaya   受皈敬礼拜   32 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)   那莫婆茄婆帝   四   五部种族   namo bhagavate   皈礼 世尊   33 多(duō)他(tuō)伽(qié)跢(duò)俱(jù)啰(là)耶(yē)   多托茄堕俱腊椰   tathāgatā kulāya   如来 部族   34 南(nā)无(mó)般(bō)头(tóu)摩(mó).俱(jù)啰(là)耶(yē)   那莫博头摩.俱腊椰   namo padma kulāya   皈礼 莲华 部族   35 南(nā)无(mó)跋(bá)阇(shé)啰(là).俱(jù)啰(là)耶(yē)   那莫拔舌腊.俱腊椰   namo vajra kulāya   皈礼 金刚 部族   36 南(nā)无(mó)摩(mó)尼(ní)俱(jù)啰(là)耶(yē)   那莫摩尼俱腊椰   namo mani kulāya   皈礼 摩尼宝 部族   37 南(nā)无(mó)伽(qié)阇(shé)俱(jù)啰(là)耶(yē)   那莫茄舌俱腊椰   namo gaja kulāya   皈礼 羯磨部族   38 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)   那莫婆茄婆帝   namo bhagavate   皈礼 世尊   39 帝(dì)唎(lī)茶(chá).输(shū)啰(là)西(xī)那(nuó)   帝哩茶.输腊西挪   dṛdhaśūrasenā   威猛将军   40 波(bō)啰(là)诃(hē)啰(là)拏(ná)啰(là)阇(shé)耶(yē)   博腊喝腊拿腊舌椰   praharaṇa rājāya   持器杖 王   41 跢(duò)他(tuō)伽(qié)多(duō)耶(yē)   堕托茄多椰   Tathāgatāya   如来   42 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)   那莫婆茄婆帝   五   六方诸佛   namo bhagavate   皈礼 世尊   43 南(nā)无(mó)阿(ā)弥(mí)多(duō)婆(pó)耶(yē)   那莫阿弥多婆椰   namo amitābhāya   皈礼 阿弥陀(无量光、寿)   44 跢(duò)他(tuō)伽(qié)多(duō)耶(yē)   堕托茄多椰   Tathāgatāya   如来   45 阿(ā)啰(là)诃(hē)帝(dì)   阿腊喝帝   Arhate   应供   46 三(sān)藐(miǎo)三(sān)菩(pú)陀(tuó)耶(yē)   三妙三菩陀椰   saṃyak saṃbuddhāya   正 遍知觉   47 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)   那莫婆茄婆帝   namo bhagavate   归礼 世尊   48 阿(ā)刍(chú)鞞(pí)耶(yē)   阿除皮椰   akṣobhyāya   阿闵(不动)   49 跢(duò)他(tuō)伽(qié)多(duō)耶(yē)   堕托茄多椰   Tathāgatāya   如来   50 阿(ā)啰(là)诃(hē)帝(dì)   阿腊喝帝   Arhate   应供   51 三(sān)藐(miǎo)三(sān)菩(pú)陀(tuó)耶(yē)   三藐三菩陀椰   saṃyak saṃbuddhāya   正 遍知觉   52 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)   那莫婆茄婆帝   namo bhagavate   皈礼 世尊   53 鞞(pí)沙(shā)阇(shé)耶(yē).俱(jù)卢(lú)吠(fèi)柱(zhù)唎(lī)耶(yē)   皮沙舌椰.俱卢费柱哩椰   bhaiṣajya guru vaidūrya   药 师 青色琉璃   54 般(bō)啰(là)婆(pó)啰(là)阇(shé)耶(yē)   博腊婆腊舌椰   prabhā rājāya   光 王   55 跢(duò)他(tuō)伽(qié)多(duō)耶(yē)   堕托茄多椰   Tathāgatāya   如来   56 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)   那莫婆茄婆帝   namo bhagavate   皈礼世尊   57 三(sān)补(bǔ)师(shī)毖(bì)多(duō)   三补师必多   sampuṣpita   开敷花   58 萨(sà)怜(lián)捺(nà)啰(là).剌(lá)阇(shé)耶(yē)   萨连纳腊.腊舌椰   sālendra rājāya   婆罗帝 王   59 跢(duò)他(tuō)伽(qié)多(duō)耶(yē)   堕托茄多椰   Tathāgatāya   如来   60 阿(ā)啰(là)诃(hē)帝(dì)   阿腊喝帝   arhate   应供   61 三(sān)藐(miǎo)三(sān)菩(pú)陀(tuó)耶(yē)   三妙三菩陀椰   saṃyak saṃbuddhāya   正 遍知觉   62 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)   那莫婆茄婆帝   namo bhagavate   皈礼 世尊   63 舍(shě)鸡(jī)野(yě).母(mǔ)那(nà)曳(yè)   舍机野.母纳夜   śākya-muniya   释迦牟尼﹙能寂﹚   64 跢(duò)他(tuō)伽(qié)多(duō)耶(yē)   堕托茄多椰   tathāgatāya   如来   65 阿(ā)啰(là)诃(hē)帝(dì)   阿腊喝帝   Arhate   应供   66 三(sān)藐(miǎo)三(sān)菩(pú)陀(tuó)耶(yē)   三藐三菩陀椰   saṃyak saṃbuddhāya   正 遍知觉   67 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)   那莫婆茄婆帝   namo bhagavate   皈礼世尊   68 剌(lá)怛(dá)那(nuó).鸡(jī)都(dū)啰(là)阇(shé)耶(yē)   腊达挪.机嘟腊舌椰   ratna ketu rājāya   宝 幢 王   69 跢(duò)他(tuō)伽(qié)多(duō)耶(yē)   堕托茄多椰   Tathāgatāya   如来   70 阿(ā)啰(là)诃(hē)帝(dì)   阿腊喝帝   arhate   应供   71 三(sān)藐(miǎo)三(sān)菩(pú)陀(tuó)耶(yē)   三藐三菩陀椰   saṃyak saṃbuddhāya   正 遍知觉   72 帝(dì)瓢(piáo).南(nā)无(mó)萨(sà)羯(jié)唎(lī)多(duō)   帝瓢.那莫萨杰哩多   六   五部咒心   tebhyo namas-kṛtya   如是 礼敬称赞已   73 翳(yì)昙(tán)婆(pó)伽(qié)婆(pó)多(duō)   医坛婆茄婆多   idām bhagavatī   此 世尊   74 萨(sà)怛(dá)他(tuō).伽(qié)都(dū)瑟(sè)尼(ní)钐(shān)   萨达托.茄嘟色尼衫   sa-tathāgato ṣṇīsaṃ   如来 顶首   75 萨(sà)怛(dá)多(duō).般(bō)怛(dá)嚂(lán)   萨达多.博达蓝   sitāta patrāṃ   光聚 伞盖   76 南(nā)无(mó)阿(ā)婆(pó)啰(là)视(shì)耽(dān)   那莫阿婆腊视丹   nāmā-parājitaṃ   无有 能胜   77 般(bō)啰(là)帝(dì) 扬(yáng)歧(qí)啰(là)   博腊帝 羊其腊   pratyangirāṃ   庇护者   78 萨(sà)啰(là)婆(pó).部(bù)多(duō)揭(jiē)啰(là)诃(hē)   萨腊婆.部多揭腊喝   sarva bhūta graha   一切 部多 鬼魅   79 尼(ní)揭(jiē)啰(là)诃(hē).羯(jié)迦(jiā)啰(là)诃(hē)尼(ní)   尼揭腊喝.杰加腊喝尼   nigraha karanī   降服 作   80 跋(bá)啰(là)毖(bì)地(dì)耶(yē).叱(chì)陀(tuó)你(nǐ)   拔腊必地椰.赤陀你   para vidyā chedanī   其他 咒 截断(作)   81 阿(ā)迦(jiā)啰(là) 密(mì)唎(lī)柱(zhù)   阿加腊密哩柱   akāla mṛtyu   分段 生死   82 般(bō)唎(lī)怛(dá)啰(là)耶(yē).儜(níng)揭(jiē)唎(lī)   博哩达腊椰.宁杰哩   paritrāyana karī   除灭 作   83 萨(sà)啰(là)婆(pó).盘(pán)陀(tuó)那(nuó).目(mù)叉(chā)尼(ní)   萨腊婆.盘陀挪.目叉尼   sarva bhandhana mokṣanīṃ   一切 缚禁 解脱   84 萨(sà)啰(là)婆(pó).突(tū)瑟(sè)咤(zhà)   萨腊婆.突色炸   sarva duṣṭa   一切 恶   85 突(tū)悉(xī)乏(fá).般(bō)那(nuó)你(nǐ) 伐(fá)啰(là)尼(ní)   突西罚.博挪你伐腊尼   duhṣvapna nivāraṇīṃ   恶梦 阻止   86 赭(zhě)都(dū)啰(là) 失(shī)帝(dì)南(nán)   者嘟腊 失帝南   七   折摄天神   Catura-śītīnāṃ   八十四   87 羯(jié)啰(là)诃(hē).娑(suō)诃(hē)萨(sà)啰(là)若(ruò)阇(shé)   揭腊喝.缩喝萨腊若舌   graha sahasrānāṃ   鬼魅 千众   88 毗(pí)多(duō)崩(bēng).娑(suō)那(nuó)羯(jié)唎(lī)   皮多崩.缩挪杰哩   vidhvaṃsana karīṃ   催伏 作   89 阿(ā)瑟(sè)咤(zhà)冰(bīng) 舍(shě)帝(dì)南(nán)   阿色炸冰 舍帝南   Asta-viṃśatīnāṃ   二十八   90 那(nuó)叉(chā)剎(chà)怛(dá)啰(là)若(ruò)阇(shé)   挪叉差达腊若舌   nakṣa-trānāṃ   星宿   91 波(bō)啰(là)萨(sà)陀(tuó)那(nuó)羯(jié)唎(lī)   博腊萨陀挪杰哩   prasādana karīṃ   安定 作   92 阿(ā)瑟(sè)咤(zhà)南(nán)   阿色炸南   aṣtānāṃ   八   93 摩(mó)诃(hē)揭(jié)啰(là)诃(hē)若(ruò)阇(shé)   摩喝揭腊喝若舌   mahā grahānāṃ   大 鬼神众   94 毗(pí)多(duō)崩(bēng).萨(sà)那(nuó)羯(jié)唎(lī)   皮多崩.萨挪杰哩   vidhvaṃsana karīṃ   催伏 作   95 萨(sà)婆(pó)舍(shě)都(dū)嚧(lú) 你(nǐ)婆(pó)啰(là)若(ruò)阇(shé)   萨婆舍嘟卢你婆腊若舌   sarva śatru nivāranīṃ   一切 怨害 防止   96 呼(hū)蓝(lán)突(tū)悉(xī)乏(fá).难(nán)遮(zhē)那(nuó)舍(shě)尼(ní)   呼蓝突西罚.男遮挪舍尼   gurām duḥsvapnānām ca nāśanīṃ   严酷 恶梦 与 消除   97 毖(bì)沙(shā)舍(shě).悉(xī)怛(dá)啰(là)   必沙舍.西达腊   viṣa śastra   毒 刀杖   98 阿(ā)吉(jí)尼(ní).乌(wū)陀(tuó)迦(jiā)啰(là)若(ruò)阇(shé)   阿吉尼.乌陀加腊若舌   āgni udaka uttaranīṃ   火难 水难 救除   99 阿(ā)般(bō)啰(là)视(shì)多(duō)具(jù)啰(là)   阿博腊视多具腊   八   七大诸圣   Aparājitāgurā   无能胜(尊者)   100 摩(mó)诃(hē)般(bō)啰(là)战(zhàn)持(chí)   摩喝博腊战持   mahā pracaṇdā   大 瞋怒菩萨女(尊者)   101 摩(mó)诃(hē)迭(dié)多(duō)   摩喝迭多   mahā dīptā   大 命运(尊者)   102 摩(mó)诃(hē)帝(dì)阇(shé)   摩喝帝舌   mahā tejāh   大 威光(尊者)   103 摩(mó)诃(hē)税(shuì)多(duō)阇(shé)婆(pó)啰(là)   摩喝税多舌婆腊   mahā śveta jvālā   大 白 火光尊者   104 摩(mó)诃(hē)跋(bá)啰(là)盘(pán)陀(tuó)啰(là).婆(pó)悉(xī)你(nǐ)   摩喝拔腊盘陀腊.婆西你   mahā bala pāṇdara vāsinī   大 力 龙王 光辉(尊者)   105 阿(ā)唎(lī)耶(yē)多(duō)啰(là)   阿哩椰多腊   āryā tārā   圣 多罗   106 毗(pí)唎(lī)俱(jù)知(zhī)   皮哩俱知   bhṛkuṭī   忿怒母   107 誓(shì)婆(pó)毗(pí)阇(shé)耶(yē)   市婆皮舌椰   caivavijayā   最胜(尊者)   108 跋(bá)阇(shé)啰(là).摩(mó)礼(lǐ)底(dǐ)   拔舌腊.摩礼底   九   五部法将   Vajra-mālā   金刚 催碎   109 毗(pí)舍(shě)嚧(lú)多(duō)   皮舍卢多   viśrutā   普闻   110 勃(bó)腾(téng)罔(wǎng)迦(jiā)   博腾网加   Padmakā   莲花相   111 跋(bá)阇(shé)啰(là).制(zhì)喝(hē)那(nuó)阿(ē)遮(zhē)   拔舌腊.制喝挪呃遮   Vajra -jihvāca   金刚 舌   112 摩(mó)啰(là)制(zhì)婆(pó).般(bō)啰(là)质(zhì)多(duō)   摩腊制婆.博腊质多   mālācaiva-aparājitā   华蔓最妙 无能胜   113 跋(bá)阇(shé)啰(là)擅(shàn)持(chí)   拔舌腊善持   vajra daṇdī   金刚 神杵   114 毗(pí)舍(shě)啰(là)遮(zhē)   皮舍腊遮   viśālāca   摧碎   115 扇(shàn)多(duō)舍(shě).鞞(pí)提(tí)婆(pó).补(bǔ)视(shì)多(duō)   扇多舍.皮提婆.补视多   śānta vaideha pūjitā   柔善 毘提诃天众 供养   116 苏(sū)摩(mó)嚧(lú)波(bō)   苏摩卢博   saumyarūpā   善相   117 摩(mó)诃(hē)税(shuì)多(duō)   摩喝税多   十   三宫天众   mahāśvetā   太白金星   118 阿(ā)唎(lī)耶(yē)多(duō)啰(là)   阿哩椰多腊   āryā tārā   圣 多罗   119 摩(mó)诃(hē)婆(pó)啰(là) 阿(ā)般(bō)啰(là)   摩喝婆腊 阿博腊   mahā balāh。 Apara-   接下句   大 力母。 不没   120 跋(bá)阇(shé)啰(là).商(shāng)揭(jié)啰(là)制(zhì)婆(pó)   拔舌腊.商揭腊制婆   十一   五坛界神   vajraśaṃkalā caiva   金刚鏪 最胜   121 跋(bá)阇(shé)啰(là) 俱(jù)摩(mó)唎(lī)   拔舌腊俱摩哩   vajra kumārī   金刚 童子   122 俱(jù)蓝(lán)陀(tuó)唎(lī)   俱蓝陀哩   Kula-dhārī   持姓女   123 跋(bá)阇(shé)啰(là).喝(hē)萨(sà)多(duō)遮(zhē)   拔舌腊.喝萨多遮   Vajra-hastāca   金刚 手   124 毗(pí)地(dì)耶(yē).乾(qián)遮(zhē)那(nuó).摩(mó)唎(lī)迦(jiā)   皮地椰.前遮挪.摩哩加   vidyā kāñcana mālikā   明咒 金色 摩利伽(花)   125 啒(kǔ)苏(sū)母(mǔ).婆(pó)羯(jié)啰(là)多(duō)那(nuó)   苦苏母.婆揭腊堕挪   kusum bharatnā   朱红色 宝珠   126 鞞(bì)嚧(lú)遮(zhē)那(nuó) 俱(jù)唎(lī)耶(yē)   皮卢遮挪俱哩椰   vairocana kriyā-   连下句   光明普照   127 夜(yè)啰(là)菟(tú) 瑟(sè)尼(ní)钐(shān)   夜腊兔色尼衫   artho-ṣṇīṣām   金刚 顶首   128 毗(pí)折(zhē)蓝(lán)婆(pó).摩(mó)尼(ní)遮(zhē)   皮遮蓝婆.摩尼遮   vijrmbhamāṇāca   皱眉儒童   129 跋(bá)阇(shé)啰(là).迦(jiā)那(nuó)迦(jiā)波(bō)啰(là)婆(pó)   拔舌腊.加挪加博腊婆   Vajra-kanaka prabhā-   连下句   金刚使者 神众   130 嚧(lú)阇(shé)那(nuó)跋(bá)阇(shé)啰(là).顿(dùn)稚(zhì)遮(zhē)   卢舌挪拔舌腊.顿质遮   locanā vajra tundīca   光华 金刚 嘴   131 税(shuì)多(duō)遮(zhē).迦(jiā)摩(mó)啰(là)   税多遮.加摩腊   śvetāca kamalākṣā   白色 莲华眼   132 剎(chà)奢(shē)尸(shī).波(bō)啰(là)婆(pó)   叉奢诗.博腊婆   śaśi prabhā   月 光   133 翳(yì)帝(dì)夷(yí)帝(dì)   医帝夷帝   ityete   如是等   134 母(mǔ)陀(tuó)啰(là) 羯(jié)拏(ná)   母陀腊 杰拿   mudrā gaṇāh   法 印(众)   135 娑(suō)鞞(pí)啰(là)忏(chàn)   缩皮腊忏   十二   十佛印成   sarve rakṣāṃ   一切 守护   136 掘(jué)梵(fàn)都(dū)   掘泛嘟   Kurvantu   作于   137 印(yìn)兔(tù)那(nuó).么(mó)么(mó)写(xiě)   印兔挪.磨磨写   itthā māmaśya   诚挚 我 (作法已竟)   汉语楞严咒(第二会) 慧律法师读诵   梵音楞严咒-2 果滨读诵   第二会 释尊应化会   138 乌(wū)[合(xīn)牛]   乌新   一   应作五部   om   嗡   139 唎(lī)瑟(sè)揭(jiē)拏(ná)   哩色揭拿   ṛṣigana   仙众   140 般(bō)剌(là)舍(shě)悉(xī)多(duō)   博腊舍西多   praśasta   赞叹   141 萨(sà)怛(dá)他(tuō).伽(qié)都(dū)瑟(sè)尼(ní)钐(shān)   萨达托.茄嘟色尼衫   tathāgato-ṣṇīṣam   如来 顶首髻   142 虎(hǔ)[合(xīn)牛]   虎新   二   现证三宝   hūm   吽   143 都(dū)卢(lú)雍(yōng)   嘟卢雍   ṭrūṃ   咄   144 瞻(zhān)婆(pó)那(nuó)   詹婆挪   Jambhana   破碎   145 虎(hǔ)[合(xīn)牛]   虎新   Hūm   吽   146 都(dū)卢(lú)雍(yōng)   嘟卢雍   ṭrūṃ   咄   147 悉(xī)耽(dān)婆(pó)那(nuó)   西丹婆挪   Stambhana   降服   148 虎(hǔ)[合(xīn)牛]   虎新   hūm   吽   149 都(dū)卢(lú)雍(yōng)   嘟卢雍   ṭrūṃ   咄   150 波(bō)啰(là)瑟(sè)地(dì)耶(yē).三(sān)般(bō)叉(chā).拏(ná)羯(jié)啰(là)   博腊色地椰.三博叉.拿杰腊   para vidyā sambhakṣaṇakara   外道 咒 吃却他咒   151 虎(hǔ)[合(xīn)牛]   虎新   三   化二神王   hūm   吽   152 都(dū)卢(lú)雍(yōng)   嘟卢雍   ṭrūṃ   咄   153 萨(sà)婆(pó)药(yào)叉(chā).喝(hē)啰(là)剎(chà)娑(suō)   萨婆药叉.喝腊差缩   sarva yakṣa rāksaṣa   一切 药叉 罗刹鬼   154 揭(jiē)啰(là)诃(hē)若(ruò)阇(shé)   揭腊喝若舌   grahānāṃ   鬼神众   155 毗(pí)腾(téng)崩(bēng).萨(sà)那(nuó)羯(jié)啰(là)   皮腾崩.萨挪揭腊   vidhvaṃ sanakara   催伏 作   156 虎(hǔ)[合(xīn)牛]   虎新   四   迹示金刚将   hūm   吽   157 都(dū)卢(lú)雍(yōng)   嘟卢雍   ṭrūṃ   咄   158 者(zhě)都(dū)啰(là).尸(shī)底(dǐ)南(nán)   者嘟腊.诗底南   Catura-śitināṃ   八十四   159 揭(jiē)啰(là)诃(hē).娑(suō)诃(hē)萨(sà)啰(là)南(nán)   揭腊喝.缩喝萨腊南   graha sahasrānaṃ   鬼魅 千众   160 毗(pí)腾(téng)崩(bēng).萨(sà)那(nuó)啰(là)   皮腾崩.萨挪腊   vidhvaṃ-sanakara   消除 作   161 虎(hǔ)[合(xīn)牛]   虎新 五   护佛顶法   Hūm   吽   162 都(dū)卢(lú)雍(yōng)   嘟炉雍   ṭrūṃ   咄   163 啰(là)叉(chā)   腊叉   rakṣa   守护   164 婆(pó)伽(qié)梵(fàn)   婆茄泛   Bhagavan   世尊   165 萨(sà)怛(dá)他(tuō).伽(qié)都(dū)瑟(sè)尼(ní)钐(shān)   萨达托.茄嘟色尼衫   tathāgato-uṣṇīṣam   如来 顶首髻   166 波(bō)啰(là)点(diǎn) 阇(shé)吉(jí)唎(lī)   博腊点 舌吉哩   六   力持三宝   Pratyangire   庇护   167 摩(mó)诃(hē) 娑(suō)诃(hē)萨(sà)啰(là)   摩喝 缩喝萨腊   mahā sahasra   大 千   168 勃(bó)树(shù) 娑(suō)诃(hē)萨(sà)啰(là).室(shì)唎(lī)沙(shā)   博树缩喝萨腊.室哩沙   Bhuje sahasra śīṛse   臂 千 头   169 俱(jù)知(zhī) 娑(suō)诃(hē)萨(sà)泥(ní) 帝(dì)隷(lí)   俱知 缩喝萨泥帝离   koṭi sahasra netre   千万 千 眼   170 阿(ā)弊(bì)提(tí)视(shì) 婆(pó)唎(lī)多(duō)   阿必提视婆哩多   abhedya jvalita   坚固 猛焰   171 咤(zhà)咤(zhà)罂(yīng)迦(jiā)   炸炸英加   naṭake   俱种相   172 摩(mó)诃(hē)跋(bá)阇(shé)嚧(lú)陀(tuó)啰(là)   摩喝拔舌卢陀腊   七   回遮坛下   mahā vajra dhara   大 金刚 轮   173 帝(dì)唎(lī)菩(pú)婆(pó)那(nuó)   帝哩葡婆挪   Tri-bhuvana   三界   174 曼(màn)茶(chá)啰(là)   曼茶腊   maṇdala   坛场   175 乌(wū)[合(xīn)牛]   乌新   八   印令圆成   准义思知   om   嗡   176 娑(suō)悉(xī)帝(dì) 薄(bù)婆(pó)都(dū)   缩西帝布婆嘟   svastir bhavatu   安稳 极其稀有   177 么(mó)么(mó)   磨磨   Māma   我某某   178 印(yìn)兔(tù)那(nuó) 么(mó)么(mó)写(xiě)   印兔挪磨磨写   itthā māmaśya   诚挚 我(作法已竟)   汉语楞严咒(第三会) 慧律法师读诵   梵音楞严咒-3 果滨读诵   第三会 观音合同会   179 啰(là)阇(shé)婆(pó)夜(yè)   腊舌婆夜   一   护法除難   上同佛慈   rāja bhayāt   王 怖   180 主(zhǔ)啰(là)跋(bá)夜(yè)   主腊拔夜   cora bhayāt   贼 怖   181 阿(ā)祇(qí)尼(ní)婆(pó)夜(yè)   阿其尼婆夜   agni bhayāt   火 怖   182 乌(wū)陀(tuó)迦(jiā)婆(pó)夜(yè)   乌陀加婆夜   udaka bhayāt   水 怖   183 毗(pí)沙(shā)婆(pó)夜(yè)   皮沙婆夜   viṣa bhayāt   毒 怖   184 舍(shě)萨(sà)多(duō)啰(là)婆(pó)夜(yè)   舍萨多腊婆夜   śastra bhayāt   刀杖 怖   185 婆(pó)啰(là)斫(zhuó)羯(jié)啰(là)婆(pó)夜(yè)   婆腊啄揭腊婆夜   paracakra bhayāt   敌兵 怖   186 突(tū)瑟(sè)叉(chā)婆(pó)夜(yè)   突涩叉婆夜   durbhikṣa bhayāt   饥饿 怖   187 阿(ā)舍(shě)你(nǐ)婆(pó)夜(yè)   阿舍你婆夜   aśani bhayāt   冰雹 怖   188 阿(ā)迦(jiā)啰(là).密(mì)唎(lī)柱(zhù)婆(pó)夜(yè)   阿加腊.密哩柱婆夜   akāla mṛtyu bhayāt   淹 死 怖   189 陀(tuó)啰(là)尼(ní)部(bù)弥(mí)剑(jiàn).波(bō)伽(qié)波(bō)陀(tuó)婆(pó)夜(yè)   陀腊尼部弥剑.博茄博陀婆夜   dharaṇī bhūmi kampa kabhada bhayāt   大地动 地震 怖   190 乌(wū)啰(là)迦(jiā)婆(pó)多(duō)婆(pó)夜(yè)   乌腊加婆多婆夜   ulkāpāta bhayāt   流星殒落 怖   191 剌(lá)阇(shé)坛(tán)茶(chá)婆(pó)夜(yè)   腊舌坛茶婆夜   rājadaṇda bhayāt   王法刑罚 怖   192 那(nuó)伽(qié)婆(pó)夜(yè)   挪茄婆夜   nāga bhayāt   龙蛇 怖   193 毗(pí)条(tiáo)怛(dá)婆(pó)夜(yè)   皮条达婆夜   vidyut bhayāt   雷电 怖   194 苏(sū)波(bō)啰(là)拏(ná)婆(pó)夜(yè)   苏博腊拿婆夜   suparnī bhayāt   金翅鸟 怖   195 药(yào)叉(chā) 揭(jiē)啰(là)诃(hē)   药叉 揭腊喝   二   度生男女   下合生悲   yakṣa grahāt   药叉 鬼   196 啰(là)叉(chā)私(sī).揭(jiē)啰(là)诃(hē)   腊叉私.揭腊喝   rāksaṣa grahāt   罗剎 鬼   197 毕(bì)唎(lī)多(duō).揭(jiē)啰(là)诃(hē)   必哩多.揭腊喝   preta grahāt   饿鬼 鬼   198 毗(pí)舍(shě)遮(zhē).揭(jiē)啰(là)诃(hē)   皮舍遮.揭腊喝   piśāca grahāt   厕鬼 鬼   199 部(bù)多(duō)揭(jiē)啰(là)诃(hē)   部多揭腊喝   bhūta grahāt   化生 鬼   200 鸠(jiū)盘(pán)茶(chá).揭(jiē)啰(là)诃(hē)   究盘茶.揭腊喝   kumbhāṇda grahāt   守宫妇女 鬼   201 补(bǔ)单(dān)那(nuó).揭(jiē)啰(là)诃(hē)   补单挪.揭腊喝   pūtanā grahāt   臭饿鬼 鬼   202 迦(jiā)咤(zhà)补(bǔ)单(dān)那(nuó).揭(jiē)啰(là)诃(hē)   加炸补单挪.揭腊喝   kaṭa pūtanā grahāt   奇臭饿鬼 鬼   203 悉(xī)乾(qián)度(dù).揭(jiē)啰(là)诃(hē)   悉前度.揭腊喝   skanda grahāt   作瘦鬼 鬼   204 阿(ā)播(bō)悉(xī)摩(mó)啰(là).揭(jiē)啰(là)诃(hē)   阿博西摩腊.揭腊喝   apasmāra grahāt   羊头疯鬼 鬼   205 乌(wū)檀(tán)摩(mó)陀(tuó).揭(jiē)啰(là)诃(hē)   乌檀摩陀.揭腊喝   unmāda grahāt   狂 鬼   206 车(chē)夜(yè)揭(jiē)啰(là)诃(hē)   车夜揭腊喝   chāyā grahāt   影子 鬼   207 酰(xī)唎(lī)婆(pó)帝(dì).揭(jiē)啰(là)诃(hē)   西哩婆帝.揭腊喝   revatī grahāt   腹行女 鬼   208 社(shè)多(duō)诃(hē)唎(lī)南(nán)   社多喝哩南   jātā hārinyāh   食精气 鬼   209 揭(jiē)婆(pó)诃(hē)唎(lī)南(nán)   杰婆喝哩南   garbhā hārinyāh   食胎 鬼   210 嚧(lú)地(dì)啰(là).诃(hē)唎(lī)南(nán)   庐地腊.喝哩男   rudhirā hārinyāh   食血 鬼   211 忙(máng)娑(suō)诃(hē)唎(lī)南(nán)   忙缩喝哩南   māmsā hārinyāh   食肉 鬼   212 谜(mí)陀(tuó)诃(hē)唎(lī)南(nán)   谜陀喝哩南   medā hārinyāh   食脂 鬼   213 摩(mó)阇(shé)诃(hē)唎(lī)南(nán)   摩舌喝哩南   majjā hārinyāh   食髓 鬼   214 阇(shé)多(duō)诃(hē)唎(lī)女(nǚ)   舌多喝哩女   jātā hārinyāh   食气 鬼   215 视(shì)比(bǐ)多(duō)诃(hē)唎(lī)南(nán)   视比多喝哩南   jivitā hārinyāh   食寿命 鬼   216 毗(pí)多(duō)诃(hē)唎(lī)南(nán)   皮多喝哩南   vāitā hārinyāh   食花鬼   217 婆(pó)多(duō)诃(hē)唎(lī)南(nán)   婆多喝哩南   vāntā hārinyāh   食吐 鬼   218 阿(ā)输(shū)遮(zhē)诃(hē)唎(lī)女(nǚ)   阿输遮喝哩女   aśucyā hārinyāh   食不净 鬼   219 质(zhì)多(duō)诃(hē)唎(lī)女(nǚ)   质多喝哩女   cittā hārinyāh   食心 鬼   220 帝(dì)钐(shān) 萨(sà)鞞(pí)钐(shān)   帝衫萨皮衫   teṣāṃ-sarvesāṃ   如是等众   221 萨(sà)婆(pó) 揭(jiē)啰(là)诃(hē)南(nán)   萨婆 揭腊喝南   sarva grahānāṃ   一切 鬼众   222 毗(pí)陀(tuó)耶(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   三   归心三宝   中契藏心   四不思议   vidyāṃ cheda-yāmi   咒力 斩伐   223 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   224 波(bō)唎(lī)跋(bá)啰(là)者(zhě)迦(jiā).讫(qì)唎(lī)担(dān)   博哩拔腊者加.气哩丹   Pari-vrājaka kṛtāṃ   波利婆外道 所作业   225 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   vidyāṃ cheda-yāmi   咒力 斩伐   226 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   227 茶(chá)演(yǎn)尼(ní).讫(qì)唎(lī)担(dān)   茶演尼.气哩丹   dākinī-kṛtāṃ   狐魅鬼 所作业   228 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   vidyāṃ cheda-yāmi   咒力 斩伐   229 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   230 摩(mó)诃(hē)般(bō)输(shū)般(bō)怛(dá)夜(yè)   摩喝博输博达夜   mahā paśupatī   大 自在天王   231 嚧(lú)陀(tuó)啰(là).讫(qì)唎(lī)担(dān)   庐陀腊.气哩丹   rudra kṛtāṃ   暴恶 所作业   232 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   vidyāṃ cheda-yāmi   咒力 斩伐   233 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   234 那(nuó)啰(là)夜(yè)拏(ná).讫(qì)唎(lī)担(dān)   挪腊夜拿.气哩丹   nārāyana kṛtāṃ   那罗延天王 所作业   235 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   vidyāṃ cheda-yāmi   咒力 斩伐   236 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   237 怛(dá)埵(duǒ)伽(qié)嚧(lú)茶(chá)西(xī).讫(qì)唎(lī)担(dān)   达多茄庐茶西.气哩丹   Tattva-garuda sahīya kṛtāṃ   金翅鸟王 眷属 所作业   238 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   vidyāṃ cheda-yāmi   咒力 斩伐   239 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   240 摩(mó)诃(hē)迦(jiā)啰(là).摩(mó)怛(dá)唎(lī)伽(qié)拏(ná).讫(qì)唎(lī)担(dān)   摩喝加腊.摩达哩茄拿.气哩丹   mahā kāla mātṛgaṇa kṛtāṃ   大 黑天 鬼神众 所作业   241 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   vidyāṃ cheda-yāmi   咒力 斩伐   242 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   243 迦(jiā)波(bō)唎(lī)迦(jiā).讫(qì)唎(lī)担(dān)   加博哩加.气哩丹   kāpālika kṛtāṃ   髑髅外道 所作业   244 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   vidyāṃ cheda-yāmi   咒力 斩伐   245 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   246 阇(shé)夜(yè)羯(jié)啰(là).摩(mó)度(dù)羯(jié)啰(là)   舌夜杰腊.摩度杰腊   Jaya-kara madhu-kara   最胜 微妙天   247 萨(sà)婆(pó)啰(là)他(tuō)娑(suō)达(dá)那(nuó).讫(qì)唎(lī)担(dān)   萨婆腊托缩达挪.气哩丹   sarvārtha sādhana kṛtāṃ   持一切 以咒成就者所作业   248 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   vidyāṃ cheda-yāmi   咒力 斩伐   249 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   250 赭(zhě)咄(duō)啰(là).婆(pó)耆(qí)你(nǐ).讫(qì)唎(lī)担(dān)   者多腊.婆奇你.气哩丹   catur bhāginī kṛtāṃ   四 姊妹神女 所作业   251 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   vidyāṃ cheda-yāmi   咒力 斩伐   252 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   253 毗(pí)唎(lī)羊(yáng).讫(qì)唎(lī)知(zhī)   皮哩羊.气哩知   bhṛngi riṭi   战斗胜神   254 难(nán)陀(tuó)鸡(jī)沙(shā)啰(là).伽(qié)拏(ná)般(bō)帝(dì)   男陀机沙腊.茄拿博帝   nandikeśvara gaṇa pati   喜自在 毘那主   255 索(suǒ)酰(xī)夜(yè).讫(qì)唎(lī)担(dān)   索西夜.气哩丹   sahāya kṛtāṃ   眷属 所作业   256 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   vidyāṃ cheda-yāmi   咒力 斩伐   257 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   258 那(nuó)揭(jiē)那(nuó).舍(shě)啰(là)婆(pó)拏(ná).讫(qì)唎(lī)担(dān)   挪杰挪.舍腊婆拿.气哩丹   nagna śramaṇa kṛtāṃ   裸身 沙门 所作业   259 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   vidyāṃ cheda-yāmi   咒力 斩伐   260 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   261 阿(ā)罗(luó)汉(hàn).讫(qì)唎(lī)担(dān).   阿罗汉.气哩丹.   arhat kṛtāṃ   耆那阿罗汉 所作业   毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   vidyāṃ cheda-yāmi   咒力 斩伐   262 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   263 毗(pí)多(duō)啰(là)伽(qié).讫(qì)唎(lī)担(dān)   皮多腊茄.气哩丹   Vīta-rāga kṛtāṃ   离欲者 所作业   264 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   vidyāṃ cheda-yāmi   咒力 斩伐   265 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   跋(bá)阇(shé)啰(là)波(bō)你(nǐ)   拔舌腊博你   Vajra-pāṇi   金刚手   266 具(jù)酰(xī)夜(yè).具(jù)酰(xī)夜(yè)   具西夜.具西夜   Guhya-guhya   密迹执 金刚神   267 迦(jiā)地(dì)般(bō)帝(dì).讫(qì)唎(lī)担(dān)   加地博帝.气哩丹   kādhipati kṛtāṃ   力士总管 所作业   268 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   vidyāṃ cheda-yāmi   咒力 斩伐   269 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   270 啰(là)叉(chā)罔(wǎng)   腊叉网   四   闻修成就   心佛众生   三无差别   圆通究竟   rakṣa mām   守护 我   271 婆(pó)伽(qié)梵(fàn)   婆茄泛   Bhagavan   世尊   272 印(yìn)兔(tù)那(nuó).么(mó)么(mó)写(xiě)   印兔挪.磨磨写   itthā māmaśya   诚挚 我(作法已竟)   汉语楞严咒(第四会) 慧律法师读诵   梵音楞严咒-4 果滨读诵   第四会 刚藏折摄会   273 婆(pó)伽(qié)梵(fàn)   婆茄泛   一   心咒首领   bhagavan   世尊   274 萨(sà)怛(dá)多(duō).般(bō)怛(dá)啰(là)   萨达多.博达腊   Sitāta patra   光明 伞盖   275 南(nā)无(mó)粹(cuì)都(dū)帝(dì)   南无翠嘟帝   namo śtute   顶礼 称赞   276 阿(ā)悉(xī)多(duō).那(nuó)啰(là)剌(là)迦(jiā)   阿悉多.挪腊腊加   Asitānalārka   端正无比   277 波(bō)啰(là)婆(pó).悉(xī)普(pǔ)咤(zhà)   博腊婆.悉普炸   prabhā sphuṭa   光明 普照   278 毗(pí)迦(jiā)萨(sà)怛(dá)多(duō).钵(bō)帝(dì)唎(lī)   皮加萨达多.博帝哩   Vikā-sitāta patre   放光 伞盖   279 什(shí)佛(fó)啰(là).什(shí)佛(fó)啰(là)   时佛腊.时佛腊   jvala jvala   光焰 光焰   280 陀(tuó)啰(là)陀(tuó)啰(là)   陀腊陀腊   dala dala   怒放 怒放   281 频(pín)陀(tuó)啰(là).频(pín)陀(tuó)啰(là).嗔(chēn)陀(tuó)嗔(chēn)陀(tuó)   频陀腊.频陀腊.臣陀臣陀   vidala vidala chinda chinda   遍怒放 遍怒放 斩伐 斩伐   282 虎(hǔ)[合(xīn)牛]   虎新   hūm   吽   283 虎(hǔ)[合(xīn)牛]   虎新   Hūm   吽   284 泮(pàn)咤(zhà)   盼炸   phaṭ   摧碎   285 泮(pàn)咤(zhà)泮(pàn)咤(zhà)泮(pàn)咤(zhà)泮(pàn)咤(zhà)   盼炸盼炸盼炸盼炸   phaṭ phaṭ phaṭ phaṭ   摧碎 摧碎 摧碎 摧碎   286 娑(suō)诃(hē)   缩喝   Svāhā   圆满   287 酰(xī)酰(xī)泮(pàn)   西西盼   二   五部开发   he he phaṭ   唯 唯 摧碎   288 阿(ā)牟(móu)迦(jiā)耶(yē)泮(pàn)   阿牟加椰盼   amoghāya phaṭ   不空成就神 摧碎   289 阿(ā)波(bō)啰(là).提(tí)诃(hē)多(duō)泮(pàn)   阿波腊.提喝多盼   apratihatāya phaṭ   无障碍神 摧碎   290 婆(pó)啰(là)波(bō)啰(là)陀(tuó)泮(pàn)   婆腊博腊陀盼   Vara-pradāya phaṭ   施愿神 摧碎   291 阿(ā)素(sù)啰(là).毗(pí)陀(tuó)啰(là).波(bō)迦(jiā)泮(pàn)   阿素腊.皮陀腊.博加盼   asura vidrāvakāya phaṭ   阿修罗 大力能持非 摧碎   292 萨(sà)婆(pó)提(tí)鞞(pí)弊(bì)泮(pàn)   萨婆提皮必盼   三   八部通伏   sarva devebhyaḥ phaṭ   一切 天神 摧碎   293 萨(sà)婆(pó)那(nuó)伽(qié)弊(bì)泮(pàn)   萨婆挪茄必盼   sarva nāgebhyaḥ phaṭ   一切 龙神 摧碎   294 萨(sà)婆(pó)药(yào)叉(chā)弊(bì)泮(pàn)   萨婆药叉必盼   sarva yakṣebhyaḥ phaṭ   一切 药叉鬼神 摧碎   295 萨(sà)婆(pó)乾(qián)闼(tà)婆(pó)弊(bì)泮(pàn)   萨婆前踏婆必盼   sarva gandharvebhyaḥ phaṭ   一切 乾达婆神 摧碎   296 萨(sà)婆(pó)补(bǔ)丹(dān)那(nuó)弊(bì)泮(pàn)   萨婆补丹挪必盼   sarva pūtanebhyaḥ phaṭ   一切 富单那(臭饿鬼) 摧碎   297 迦(jiā)咤(zhà)补(bǔ)丹(dān)那(nuó)弊(bì)泮(pàn)   加炸补丹挪必盼   kaṭa pūtanebhyaḥ phaṭ   迦托富单那(奇臭饿鬼) 摧碎   298 萨(sà)婆(pó)突(tū)狼(láng)枳(zhǐ)帝(dì)弊(bì)泮(pàn)   萨婆突狼纸帝必盼   sarva durlanghitebhyaḥ phaṭ   一切 误戒过神 摧碎   299 萨(sà)婆(pó)突(tū)涩(sè)比(bǐ)[口犁(lí)].讫(qì)瑟(sè)帝(dì)弊(bì)泮(pàn)   萨婆突涩比离.气涩帝必盼   sarva dusprekṣitebhyaḥ phaṭ   一切 懊见过神 摧碎   300 萨(sà)婆(pó)什(shí)婆(pó)利(lí)弊(bì)泮(pàn)   萨婆时婆离必盼   sarva jvarebhyaḥ phaṭ   一切 瘟神 摧碎   301 萨(sà)婆(pó)阿(ā)播(bō)悉(xī)么(mó)[口犂(lí)]弊(bì)泮(pàn)   萨婆阿博悉磨离必盼   sarva apasmārebhyaḥ phaṭ   一切 羊头癫神 摧碎   302 萨(sà)婆(pó)舍(shě)啰(là)婆(pó)拏(ná)弊(bì)泮(pàn)   萨婆舍腊婆拿必盼   sarva śramaṇebhyaḥ phaṭ   一切 (外道)沙门 摧碎   303 萨(sà)婆(pó)地(dì)帝(dì)鸡(jī)弊(bì)泮(pàn)   萨婆地帝机必盼   sarva tīrthikebhyaḥ phaṭ   一切 外道神 摧碎   304 萨(sà)婆(pó)怛(dá)摩(mó)陀(tuó)继(jì)弊(bì)泮(pàn)   萨婆达摩陀继必盼   sarva unmādabhyaḥ phaṭ   一切 狂病鬼 摧碎   305 萨(sà)婆(pó)毗(pí)陀(tuó)耶(yē).啰(là)誓(shì)遮(zhē)[口(lí)犂]弊(bì)泮(pàn)   萨婆皮陀椰.腊誓遮离必盼   sarva vidyārājācarebhyaḥ phaṭ   一切 (外道)咒师 摧碎   306 阇(shé)夜(yè)羯(jié)啰(là).摩(mó)度(dù)羯(jié)啰(là)   舌夜杰腊.摩度杰腊   四   刚王护法   jaya kara madhu kara   能胜 作蜜   307 萨(sà)婆(pó)啰(là)他(tuō)娑(suō)陀(tuó)鸡(jī)弊(bì)泮(pàn)   萨婆腊托娑陀机必盼   sarvārtha sādhakebhyaḥ phaṭ   一切事业 成就等众 摧碎   308 毗(pí)地(dì)夜(yè).遮(zhē)唎(lī)弊(bì)泮(pàn)   皮地夜.遮哩必盼   vidyācāryebhyaḥ phaṭ   咒师 摧碎   309 者(zhě)都(dū)啰(là).缚(fù)耆(qí)你(nǐ)弊(bì)泮(pàn)   者嘟腊.缚奇你必盼   catur bhaginībhyaḥ phaṭ   四 姊妹神女 摧碎   310 跋(bá)阇(shé)啰(là).俱(jù)摩(mó)唎(lī)   拔舌腊.俱摩哩   vajra kumārī   金刚童子持姓女   311 毗(pí)陀(tuó)夜(yè).啰(là)誓(shì)弊(bì)泮(pàn)   皮陀夜.腊誓必盼   Vidyā-rāje bhyaḥ phaṭ   咒王 神 摧碎   312 摩(mó)诃(hē)波(bō)啰(là)丁(dīng)羊(yáng).乂(yì)耆(qí)唎(lī)弊(bì)泮(pàn)   摩喝波腊丁羊.义奇哩必盼   mahā pratyangirebhyaḥ phaṭ   大 庇护神 摧碎   313 跋(bá)阇(shé)啰(là).商(shāng)羯(jié)啰(là)夜(yè)   拔舌腊.商杰腊夜   vajra śaṃkalāya   金刚 法螺   314 波(bō)啰(là)丈(zhàng)耆(qí).啰(là)阇(shé)耶(yē)泮(pàn)   博腊丈奇.腊舌椰盼   pratyangira rājāya phaṭ   庇护神 王 摧碎   315 摩(mó)诃(hē)迦(jiā)啰(là)夜(yè)   摩喝加腊夜   mahā kālāya   大 黑天   316 摩(mó)诃(hē)末(mò)怛(dá)唎(lī)迦(jiā)拏(ná)   摩喝墨达哩加拿   mahā mātṛ-gaṇa   大 鬼神众   317 南(nā)无(mó)娑(suō)羯(jié)唎(lī)多(duō)夜(yè)泮(pàn)   南无缩杰哩多夜盼   五   天神奉行   namas-kṛtāya phaṭ   受礼敬者 摧碎   318 毖(bì)瑟(sè)拏(ná)婢(pí)曳(yè)泮(pàn)   必涩拿皮夜盼   viṣṇuvīye phaṭ   毘纽天子天女 摧伏   319 勃(bó)啰(là)诃(hē)牟(móu)尼(ní)曳(yè)泮(pàn)   博腊喝牟尼夜盼   brahmāṇiye phaṭ   梵天妃 尽摧伏   320 阿(ā)耆(qí)尼(ní)曳(yè)泮(pàn)   阿奇尼夜盼   agnīye phaṭ   火天 摧伏   321 摩(mó)诃(hē)羯(jié)唎(lī)曳(yè)泮(pàn)   摩喝杰哩夜盼   mahākālīye phaṭ   大黑天女 尽摧伏   322 羯(jié)啰(là)檀(tán)迟(chí)曳(yè)泮(pàn)   杰腊坛迟夜盼   kāla daṇdāye phaṭ   大鬼师黑奥神 摧伏   323 蔑(miè)怛(dá)唎(lī)曳(yè)泮(pàn)   灭达哩夜盼   maitrīye phaṭ   神母众 摧伏   324 唠(lào)怛(dá)唎(lī)曳(yè)泮(pàn)   涝达哩夜盼   rudrīye phaṭ   凶暴女神 摧伏   325 遮(zhē)文(wén)茶(chá)曳(yè)泮(pàn)   遮文茶夜盼   cāmuṇdāye phaṭ   众女兵神 摧伏   326 羯(jié)逻(luó)啰(là)怛(dá)唎(lī)曳(yè)泮(pàn)   杰罗腊达哩夜盼   kālarātraīye phaṭ   黑夜分女神 摧伏   327 迦(jiā)般(bō)唎(lī)曳(yè)泮(pàn)   加博哩夜盼   kāpālīye phat   髑楼女神 尽摧伏   328 阿(ā)地(dì)目(mù)质(zhì)多(duō).迦(jiā)尸(shī)摩(mó)舍(shě)那(nuó)   阿地目质多.加诗摩舍挪   adhi-muktika śmaśāna   解脱于 尸陀林   329 婆(pó)私(sī)你(nǐ)曳(yè)泮(pàn)   婆私你夜盼   vāsinīye phaṭ   留守女神 摧伏   330 演(yǎn)吉(jí)质(zhì)   演吉质   六   结归满愿   Yekecid   发心   331 萨(sà)埵(duǒ)婆(pó)写(xiě)   萨躲婆写   sattvāhśya   众生   332 么(mó)么(mó)印(yìn)兔(tù)那(nuó)么(mó)么(mó)写(xiě)   磨磨印兔挪磨磨写   māma itthā māmaśya   某某 诚挚 我(作法已竟)   汉语楞严咒(第五会) 慧律法师读诵   梵音楞严咒-5 果滨读诵   第五会 文殊弘传会   333 突(tū)瑟(sè)咤(zhà)质(zhì)多(duō)   突涩炸质多   一   法界唯心   duṣṭa cittāh   恶 心   334 阿(ā)末(mò)怛(dá)唎(lī)质(zhì)多(duō)   阿末达哩质多   amaitri-cittāh   恶毒 心   335 乌(wū)阇(shé)诃(hē)啰(là)   乌舌喝腊   ojā hārah   食精气 鬼   336 伽(qié)婆(pó)诃(hē)啰(là)   茄婆喝腊   garbhā hārah   食胎 鬼   337 嚧(lú)地(dì)啰(là)诃(hē)啰(là)   卢地腊喝腊   rudhirā hārah   食血 鬼   338 婆(pó)娑(suō)诃(hē)啰(là)   婆缩喝腊   māmsā hārah   食肉 鬼   339 摩(mó)阇(shé)诃(hē)啰(là)   摩舌喝腊   majjā hārah   食髓 鬼   340 阇(shé)多(duō)诃(hē)啰(là)   舌多喝腊   jātā hārah   食气 鬼   341 视(shì)毖(bì)多(duō)诃(hē)啰(là)   视必多喝腊   jīvitā hārah   夺命 鬼   342 跋(bá)略(lüè)夜(yè)诃(hē)啰(là)   拔略夜喝腊   balyā hārah   食祭 鬼   343 乾(qián)陀(tuó)诃(hē)啰(là)   前陀喝腊   gandhā hārah   食香 鬼   344 布(bù)史(shǐ)波(bō)诃(hē)啰(là)   布史博喝腊   puspā hārah   食花 鬼   345 颇(pō)啰(là)诃(hē)啰(là)   颇腊喝腊   phalā hārah   食果鬼   346 婆(pó)写(xiě)诃(hē)啰(là)   婆写喝腊   sasyā hārah   食尸 鬼   347 般(bō)波(bō)质(zhì)多(duō)   博博质多   pāpa cittāh   罪 心   348 突(tū)瑟(sè)咤(zhà)质(zhì)多(duō)   突涩炸质多   duṣṭa cittāh   恶 心   349 唠(lào)陀(tuó)啰(là)质(zhì)多(duō)   涝陀腊质多   raudra cittāh   凶恶 心   350 药(yào)叉(chā)揭(jiē)啰(là)诃(hē)   药叉揭腊喝   二   异生同性   yakṣa grahāh   药叉 鬼魅   351 啰(là)剎(chà)娑(suō).揭(jiē)啰(là)诃(hē)   腊差娑.揭腊喝   rākṣasa grahāh   罗剎 鬼魅   352 闭(bì)隷(lí)多(duō).揭(jiē)啰(là)诃(hē)   必离多.揭腊喝   preta grahāh   薛荔多 鬼魅   353 毗(pí)舍(shě)遮(zhē).揭(jiē)啰(là)诃(hē)   皮舍遮.揭腊喝   piśāca grahāh   食尸肉鬼昧鬼魅   354 部(bù)多(duō)揭(jiē)啰(là)诃(hē)   部多揭腊喝   bhūta grahāh   化生 鬼魅   355 鸠(jiū)盘(pán)茶(chá).揭(jiē)啰(là)诃(hē)   究盘茶.揭腊喝   kumbhāṇda grahāh   瓮形 鬼魅   356 悉(xī)乾(qián)陀(tuó).揭(jiē)啰(là)诃(hē)   悉前陀.揭腊喝   skanda grahāh   鸠魔罗童子 鬼魅   357 乌(wū)怛(dá)摩(mó)陀(tuó).揭(jiē)啰(là)诃(hē)   乌达摩陀.揭腊喝   unmāda grahāh   狂 鬼魅   358 车(chē)夜(yè)揭(jiē)啰(là)诃(hē)   车夜揭腊喝   chāyā grahāh   影魔 鬼魅   359 阿(ā)播(bō)萨(sà)摩(mó)啰(là).揭(jiē)啰(là)诃(hē)   阿播萨摩腊.揭腊喝   apa smāra grahāh   羊头 癫 鬼魅   360 宅(zhái)袪(qū)革(gé).茶(chá)耆(qí)尼(ní).揭(jiē)啰(là)诃(hē)   宅区革.茶奇尼.揭腊喝   dāka dākinī grahāh   食肉 食肉女 鬼魅   361 唎(lī)佛(fó)帝(dì).揭(jiē)啰(là)诃(hē)   哩佛帝.揭腊喝   revatī grahāh   奎宿腹行 鬼魅   362 阇(shé)弥(mí)迦(jiā).揭(jiē)啰(là)诃(hē)   舌弥加.揭腊喝   jāmika grahāh   鸟形 鬼魅   363 舍(shě)俱(jù)尼(ní).揭(jiē)啰(là)诃(hē)   舍俱尼.揭腊喝   śakuni grahāh   禽兽形 鬼魅   364 姥(lǎo)陀(tuó)啰(là)难(nán)地(dì)迦(jiā).揭(jiē)啰(là)诃(hē)   老陀腊男地加.揭腊喝   mātṛnandika grahāh   猫形 鬼魅   365 阿(ā)蓝(lán)婆(pó).揭(jiē)啰(là)诃(hē)   阿蓝婆.揭腊喝   ālambā grahāh   蛇形 鬼魅   366 乾(qián)度(dù)波(bō)尼(ní).揭(jiē)啰(là)诃(hē)   前度波尼.揭腊喝   kanthapāṇi grahāh   马形 鬼魅   367 什(shí)伐(fá)啰(là).堙(yīn)迦(jiā)酰(xī)迦(jiā)   时伐腊.音加西加   三   五部源流   jvarā eka hikkā   热疟疾 一日 发病   368 坠(zhuì)帝(dì)药(yào)迦(jiā)   坠帝药加   Dvaitīyakā   二日发病   369 怛(dá)隷(lí)帝(dì)药(yào)迦(jiā)   达离帝药加   tṛtīyakā   三日发病   370 者(zhě)突(tū)托(tuō)迦(jiā)   者突托加   cātur thakā   四日 发病   371 尼(ní)提(tí)什(shí)伐(fá)啰(là).毖(bì)钐(shān)摩(mó).什(shí)伐(fá)啰(là)   尼提时伐腊.必衫摩.时伐腊   Nitya-jvarā viṣmarā-jvarā   常热病 寒热高烧   372 薄(bù)底(dǐ)迦(jiā)   布底加   vātikā   风病   373 鼻(bí)底(dǐ)迦(jiā)   鼻底加   Paittikā   黄疸病   374 室(shì)隶(lì)瑟(sè)密(mì)迦(jiā)   室力色密加   śleṣmikā   痰病   375 娑(suō)你(nǐ)般(bō)帝(dì)迦(jiā)   缩你博帝加   saṃnipātikā   杂病   376 萨(sà)婆(pó)什(shí)伐(fá)啰(là)   萨婆时伐腊   四   四天始本   sarva jvarā   一切 热病   377 室(shì)嚧(lú)吉(jí)帝(dì)   室卢吉帝   śiro’rti   头痛   378 末(mò)陀(tuó)鞞(pí)达(dá)嚧(lú)制(zhì)剑(jiàn)   墨陀皮达卢制剑   Ardhāvabhedarocakām   偏头痛   379 阿(ā)绮(qǐ)嚧(lú)钳(qián)   阿起卢钳   akṣī rogaṃ   眼 病   380 目(mù)佉(qū)嚧(lú)钳(qián)   目茄卢钳   mukha rogaṃ   口腔 病   381 羯(jié)唎(lī)突(tū)嚧(lú)钳(qián)   杰哩突卢钳   hṛd rogaṃ   心 病   382 揭(jiē)啰(là)诃(hē).羯(jié)蓝(lán)   揭腊喝.揭蓝   五   三种相续   galaka śūlaṃ   咽喉 痛   383 羯(jié)拏(ná)输(shū)蓝(lán)   杰拿输蓝   karma śūlaṃ   耳 痛   384 惮(dàn)多(duō)输(shū)蓝(lán)   但多输蓝   danta śūlaṃ   齿 痛   385 迄(qì)唎(lī)夜(yè)输(shū)蓝(lán)   气哩夜输蓝   hṛdaya śūlaṃ   心 痛   386 末(mò)么(mò)输(shū)蓝(lán)   磨磨输蓝   marma śūlaṃ   骨节 痛   387 跋(bá)唎(lī)室(shì)婆(pó)输(shū)蓝(lán)   拔哩室婆输蓝   pārśva śūlaṃ   胁 痛   388 毖(bì)栗(lì)瑟(sè)咤(zhà)输(shū)蓝(lán)   必立色炸输蓝   pṛṣṭha śūlaṃ   背肋 痛   389 乌(wū)陀(tuó)啰(là)输(shū)蓝(lán)   乌陀腊输蓝   udara śūlaṃ   腹 痛   390 羯(jié)知(zhī)输(shū)蓝(lán)   杰知输蓝   kaṭi śūlaṃ   腰 痛   391 跋(bá)悉(xī)帝(dì)输(shū)蓝(lán)   拔悉帝输蓝   vasṭi śūlaṃ   下腹 痛   392 邬(wū)嚧(lú)输(shū)蓝(lán)   乌卢输蓝   ūru śūlaṃ   腿髀 痛   393 常(cháng)伽(qié)输(shū)蓝(lán)   常茄输蓝   janghā śūlaṃ   小腿 痛   394 喝(hē)悉(xī)多(duō)输(shū)蓝(lán)   喝西多输蓝   hasta śūlaṃ   手 痛   395 跋(bá)陀(tuó)输(shū)蓝(lán)   拔陀输蓝   pāda śūlaṃ   脚 痛   396 娑(suō)房(fáng)盎(àng)伽(qié).般(bō)啰(là)丈(zhàng)伽(qié)输(shū)蓝(lán)   缩房样茄.博腊丈茄输蓝   sarvānga pratyanga śūlaṃ   一切 肢体 痛   397 部(bù)多(duō)毖(bì)哆(duò)茶(chá)   部多必堕茶   六   杂乘显真   bhūta vetāda   起尸鬼   398 茶(chá)耆(qí)尼(ní).什(shí)婆(pó)啰(là)   茶奇尼.时婆腊   dākinī jvarā-   接下句   狐鬼魅 热   399 陀(tuó)突(tū)嚧(lú)迦(jiā).建(jiàn)咄(duō)嚧(lú)吉(jí)知(zhī).婆(pó)路(lù)多(duō)毗(pí)   陀突卢加.建多卢吉知.婆路多皮   Dadrū kaṇdū kiṭibhalūtāvai   皮肤炎 疥癣 蜘蛛疮   400 萨(sà)般(bō)嚧(lú)诃(hē)凌(líng)伽(qié)   萨博卢喝凌茄   Sarpa-lohalingah   蛇疔疮   401 输(shū)沙(shā)怛(dá)啰(là)娑(suō)那(nuó)羯(jié)啰(là)   输沙达腊缩挪杰腊   śūṣatrā sana-kara-   接下句   干枯症 恶毒   402 毗(pí)沙(shā)喻(yù)迦(jiā)   皮沙喻加   viṣayoga   蛊咒   403 阿(ā)耆(qí)尼(ní).乌(wū)陀(tuó)迦(jiā)   阿奇尼.乌陀加   agni udaka   火 水   404 末(mò)啰(là)鞞(pí)啰(là)建(jiàn)跢(duò)啰(là)   墨腊皮腊建堕腊   māra-vaīra kāntāra   死亡诅咒 险路   405 阿(ā)迦(jiā)啰(là)密(mì)唎(lī)咄(duō).怛(dá)敛(liǎn)部(bù)迦(jiā)   阿加腊密哩多.达脸部加   Akāla-mṛtyu tryambuka   横 死 蜂   406 地(dì)栗(lì)剌(là)咤(zhà)   地立腊炸   trailāṭa   马蜂   407 毖(bì)唎(lī)瑟(sè)质(zhì)迦(jiā)   必哩色质加   vṛścika   蝎   408 萨(sà)婆(pó)那(nuó)俱(jù)啰(là)   萨婆挪俱腊   sarpa nakula   毒蛇 黄鼠狼   409 肆(sì)引(yǐn)伽(qié)弊(bì).揭(jiē)啰(là)唎(lī)药(yào)叉(chā).怛(dá)啰(là)刍(chú)   寺引茄必.杰腊哩药叉.达腊除   siṃha vyāghra ṛkṣa tarakṣa   狮子 虎 熊 豺   410 末(mò)啰(là)视(shì).吠(fèi)帝(dì)钐(shān).娑(suō)鞞(pí)钐(shān)   墨腊视.费帝衫.缩皮衫   camara jīvas teṣāṃ-sarveṣāṃ   犀牛 水兽 如是等众   411 悉(xī)怛(dá)多(duō).钵(bō)怛(dá)啰(là)   悉达多.博达腊   七五界咒就   Sitātapatrā   盛光   412 摩(mó)诃(hē)跋(bá)阇(shé)嚧(lú)瑟(sè)尼(ní)钐(shān)   摩喝拔舌卢色尼衫   mahā vajro-uṣṇīṣāṃ   大 金刚 顶首   413 摩(mó)诃(hē)般(bō)赖(lài)丈(zhàng)耆(qí)蓝(lán)   摩喝博赖丈奇蓝   mahā pratyangirāṃ   大 庇护者   414 夜(yè)波(bō)突(tū)陀(tuó).舍(shě)喻(yù)阇(shé)那(nuó)   夜博突陀.舍喻舌挪   yāvatdvā daśayojanā   界限 十由旬   415 辫(biàn)怛(dá)隷(lí)拏(ná)   变达离拿   bhyantareṇa   禁缚入内   416 毗(pí)陀(tuó)耶(yē).盘(pán)昙(tán)迦(jiā)嚧(lú)弥(mí)   皮陀椰.盘坛加卢弥   八三部理证   vidyā bandhaṃ karomi   咒 结缚 我作   417 帝(dì)殊(shū).盘(pán)昙(tán)迦(jiā)嚧(lú)弥(mí)   帝殊.盘坛加卢弥   diśa bandhaṃ karomi   十方结缚 我作   418 般(bō)啰(là)毘(pí)陀(tuó).盘(pán)昙(tán)迦(jiā)嚧(lú)弥(mí)   博腊皮陀.盘坛加卢弥   para vidyā bandhaṃ karomi   他 咒 结缚 我作   419 哆(duò)侄(zhí)他(tuō)   堕侄托   tadyathā   即说咒曰   420 唵(ǎn)   安   oṃ   嗡   421 阿(ā)那(nuó)隷(lí)   阿挪离   Anale   甘露火   422 毗(pí)舍(shě)提(tí)   皮舍提   Viśade   清净   423 鞞(pí)啰(là)跋(bá)阇(shé)啰(là)陀(tuó)唎(lī)   皮腊拔舌腊陀哩   vaīra vajra dhare   无畏 金刚 持者   424 盘(pán)陀(tuó)盘(pán)陀(tuó)你(nǐ)   盘陀盘陀你   bandha bandhane   结缚 再结缚   425 跋(bá)阇(shé)啰(là).谤(bàng)尼(ní)泮(pàn)   拔舌腊.磅尼盼   vajra-pāṇi phaṭ   金刚手 摧破   426 虎(hǔ)[合(xīn)牛]都(dū)嚧(lú)瓮(yìn)泮(pàn)   虎新嘟卢印盼   hūṃ ṭrūṃ phaṭ   吽 咄 摧破   427 莎(suō)婆(pó)诃(hē)   缩婆喝   Svāhā   圆满成就   三体对照精编学习版   楞严咒梵汉译文三体对照精编学习版   思考:梵音楞严咒最简诵记法   选择一个梵音版本视频,   闲时就跟着视频听和跟着念诵,   不必理会具体梵文,   直至完全读熟和   能背诵梵音版   就OK了!   楞严咒汉语快诵-6分钟-字幕版   汉语楞严咒(第一会) 慧律法师读诵   梵音楞严咒-1 果滨读诵   第一会 毗卢真法会   1 南(ná)无(mó)萨(sà)怛(dá)他(tuō).苏(sū)伽(qié)多(duō)耶(yē).   那莫萨达托.苏茄多椰.   初   三宝三乘   namaḥ sarva sugatāya   皈礼 一切 善知识   阿(ā)啰(là)诃(hē)帝(dì).三(sān)藐(miǎo)三(sān)菩(pú)陀(tuó)写(xiě)   阿腊喝帝.三藐三菩陀写 arhate saṃyaksaṃbuddhāja   应供 三世 正遍知觉(佛)   2 (南(ná)无(mó))萨(sà)怛(dá)他(tuō).佛(fó)陀(tuó)俱(jù)胝(zhī) 瑟(sè)尼(ní)钐(shān)   (那莫)萨达托.佛陀俱知色尼衫 sitāta buddha koṭinam uṣṇisam   光聚 佛 百亿 顶首   3 南(ná)无(mó)萨(sà)婆(pó).勃(bó)陀(tuó)勃(bó)地(dì).萨(sà)跢(duò)鞞(pí)弊(bì)   那莫萨婆.博陀博地.萨堕皮弊   namaḥ sarva buddha bodhisattva-bhyaḥ   皈礼 一切 佛 菩提萨埵   4 南(ná)无(mó)萨(sà)多(duō)南(nán).三(sān)藐(miǎo)三(sān)菩(pú)陀(tuó).俱(jù)知(zhī)喃(nán)   那莫萨多男.三藐三菩陀.俱知男 namaḥ saptānāṃ saṃyak saṃbuddha koṭīnāṃ   皈礼 十方 三世 正等觉佛 百亿   5 娑(suō)舍(shě)啰(là)婆(pó)迦(jiā).僧(sēng)伽(qié)喃(nán)   缩舍腊婆加.僧茄男   saśrāvaka samghānāṃ   声闻 僧伽众   6 南(ná)无(mó)卢(lú)鸡(jī)阿(ā)罗(luó)汉(hàn)哆(duò)喃(nán)   那莫卢机阿罗汉堕男   namo loke arhāntanāṃ   皈礼世间 阿罗汉众   7 南(ná)无(mó)苏(sū)卢(lú)多(duō)波(bō)那(nuó)喃(nán)   那莫苏卢多博挪男   namaḥ srotāpannānāṃ   皈礼 入流果﹙须陀洹﹚众   8 南(nā)无(mó)娑(suō)羯(jié)唎(lī)陀(tuó)伽(qié)弥(mí)喃(nán)   那莫缩茄哩陀茄弥男   namaḥ sakṛdā gāmināṃ   皈礼 一度 来果﹙斯陀含﹚众   9 南(nā)无(mó)卢(lú)鸡(jī)三(sān)藐(miǎo)伽(qié)哆(duò)喃(nán)   那莫卢机三藐茄堕男   namo loke saṃ-yakgatānāṃ   皈礼 世间 正 道众   10 三(sān)藐(miǎo)伽(qié)波(bō)啰(là).底(dǐ)波(bō)多(duō)那(nuó)喃(nán)   三妙茄波腊.底博多挪男   saṃ-yakpratipannānāṃ   正 行众   11 南(nā)无(mó)提(tí)婆(pó)离(lí)瑟(sè)赧(nǎn)   那莫提婆离色男   二   三界梵释   namo devarṣīnāṃ   皈礼 天仙众   12 南(nā)无(mó)悉(xī)陀(tuó)耶(yē).毗(pí)地(dì)耶(yē).陀(tuó)啰(là)离(lí)瑟(sè)赧(nǎn)   那莫西陀椰.皮地椰.陀腊离色男   namaḥ siddhaya vidyādhāra rṣīnāṃ   皈礼 成就 持咒 仙众   13 舍(shě)波(bō)奴(nú).揭(jiē)啰(là)诃(hē).娑(suō)诃(hē)娑(suō)啰(là)摩(mó)他(tuō)喃(nán)   舍博奴.揭腊喝.缩喝缩腊摩托男   śāpānugraḥa śahasramathānāṃ   持咒神 有权能者   14 南(nā)无(mó)跋(bá)啰(là)诃(hē)摩(mó)尼(ní)   那莫拔腊喝摩尼   namo brahmaṇe   皈礼 梵天众   15 南(nā)无(mó)因(yīn)陀(tuó)啰(là)耶(yē)   那莫因陀腊椰   nama indrāya   皈礼 帝释   16 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)   那莫婆茄婆帝   三   五大诸天   namo bhagavate   皈礼 世尊   17 嚧(lú)陀(tuó)啰(là)耶(yē)   卢陀腊椰   Rudrāya   自在天   18 乌(wū)摩(mó)般(bō)帝(dì)   乌摩博帝   Umāpati   乌摩天后   19 娑(suō)酰(xī)夜(yè)耶(yē)   缩西夜椰   sahiyāya   眷属   20 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)   那莫婆茄婆帝   namo bhagavate   皈礼 世尊   21 那(nuó)啰(là)野(yě).拏(ná)耶(yē)   挪腊野.拿椰   ṇārāyaṇāya   那罗延天   22 盘(pán)遮(zhē)摩(mó)诃(hē).三(sān)慕(mù)陀(tuó)啰(là)   盘遮摩喝.三目陀腊   pañca mahā samudrām   五 大 法印   23 南(nā)无(mó)悉(xī)羯(jié)唎(lī)多(duō)耶(yē)   那莫悉茄哩多椰   namaskṛtaya   受皈敬礼拜   24 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)   那莫婆茄婆帝   namo bhagavate   皈礼 世尊   25 摩(mó)诃(hē)迦(jiā)啰(là)耶(yē)   摩喝加腊椰   mahā kālāya   大 黑天   26 地(dì)唎(lī)般(bō)剌(là)那(nuó)伽(qié)啰(là)   地哩博腊挪茄腊   tripuranagara   金银铁三城   27 毗(pí)陀(tuó)啰(là).波(bō)拏(ná)迦(jiā)啰(là)耶(yē)   皮陀腊.博拿加腊椰   vidrāvaṇa kārāya   摧毁 作   28 阿(ā)地(dì)目(mù)帝(dì)   阿地目帝   Adhimukte   解脱   29 尸(shī)摩(mó)舍(shě)那(nuó)泥(ní).婆(pó)悉(xī)泥(ní)   诗摩舍挪泥.婆西尼   śmaśāna nivāsini   尸陀林 留守   30 摩(mó)怛(dá)唎(lī)伽(qié)拏(ná)   摩达哩茄拿   mātṛganāṃ   神母   31 南(nā)无(mó)悉(xī)羯(jié)唎(lī)多(duō)耶(yē)   那莫西杰哩多椰   namaskṛtaya   受皈敬礼拜   32 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)   那莫婆茄婆帝   四   五部种族   namo bhagavate   皈礼 世尊   33 多(duō)他(tuō)伽(qié)跢(duò)俱(jù)啰(là)耶(yē)   多托茄堕俱腊椰   tathāgatā kulāya   如来 部族   34 南(nā)无(mó)般(bō)头(tóu)摩(mó).俱(jù)啰(là)耶(yē)   那莫博头摩.俱腊椰   namo padma kulāya   皈礼 莲华 部族   35 南(nā)无(mó)跋(bá)阇(shé)啰(là).俱(jù)啰(là)耶(yē)   那莫拔舌腊.俱腊椰   namo vajra kulāya   皈礼 金刚 部族   36 南(nā)无(mó)摩(mó)尼(ní)俱(jù)啰(là)耶(yē)   那莫摩尼俱腊椰   namo mani kulāya   皈礼 摩尼宝 部族   37 南(nā)无(mó)伽(qié)阇(shé)俱(jù)啰(là)耶(yē)   那莫茄舌俱腊椰   namo gaja kulāya   皈礼 羯磨部族   38 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)   那莫婆茄婆帝   namo bhagavate   皈礼 世尊   39 帝(dì)唎(lī)茶(chá).输(shū)啰(là)西(xī)那(nuó)   帝哩茶.输腊西挪   dṛdhaśūrasenā   威猛将军   40 波(bō)啰(là)诃(hē)啰(là)拏(ná)啰(là)阇(shé)耶(yē)   博腊喝腊拿腊舌椰   praharaṇa rājāya   持器杖 王   41 跢(duò)他(tuō)伽(qié)多(duō)耶(yē)   堕托茄多椰   Tathāgatāya   如来   42 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)   那莫婆茄婆帝   五   六方诸佛   namo bhagavate   皈礼 世尊   43 南(nā)无(mó)阿(ā)弥(mí)多(duō)婆(pó)耶(yē)   那莫阿弥多婆椰   namo amitābhāya   皈礼 阿弥陀(无量光、寿)   44 跢(duò)他(tuō)伽(qié)多(duō)耶(yē)   堕托茄多椰   Tathāgatāya   如来   45 阿(ā)啰(là)诃(hē)帝(dì)   阿腊喝帝   Arhate   应供   46 三(sān)藐(miǎo)三(sān)菩(pú)陀(tuó)耶(yē)   三妙三菩陀椰   saṃyak saṃbuddhāya   正 遍知觉   47 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)   那莫婆茄婆帝   namo bhagavate   归礼 世尊   48 阿(ā)刍(chú)鞞(pí)耶(yē)   阿除皮椰   akṣobhyāya   阿闵(不动)   49 跢(duò)他(tuō)伽(qié)多(duō)耶(yē)   堕托茄多椰   Tathāgatāya   如来   50 阿(ā)啰(là)诃(hē)帝(dì)   阿腊喝帝   Arhate   应供   51 三(sān)藐(miǎo)三(sān)菩(pú)陀(tuó)耶(yē)   三藐三菩陀椰   saṃyak saṃbuddhāya   正 遍知觉   52 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)   那莫婆茄婆帝   namo bhagavate   皈礼 世尊   53 鞞(pí)沙(shā)阇(shé)耶(yē).俱(jù)卢(lú)吠(fèi)柱(zhù)唎(lī)耶(yē)   皮沙舌椰.俱卢费柱哩椰   bhaiṣajya guru vaidūrya   药 师 青色琉璃   54 般(bō)啰(là)婆(pó)啰(là)阇(shé)耶(yē)   博腊婆腊舌椰   prabhā rājāya   光 王   55 跢(duò)他(tuō)伽(qié)多(duō)耶(yē)   堕托茄多椰   Tathāgatāya   如来   56 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)   那莫婆茄婆帝   namo bhagavate   皈礼世尊   57 三(sān)补(bǔ)师(shī)毖(bì)多(duō)   三补师必多   sampuṣpita   开敷花   58 萨(sà)怜(lián)捺(nà)啰(là).剌(lá)阇(shé)耶(yē)   萨连纳腊.腊舌椰   sālendra rājāya   婆罗帝 王   59 跢(duò)他(tuō)伽(qié)多(duō)耶(yē)   堕托茄多椰   Tathāgatāya   如来   60 阿(ā)啰(là)诃(hē)帝(dì)   阿腊喝帝   arhate   应供   61 三(sān)藐(miǎo)三(sān)菩(pú)陀(tuó)耶(yē)   三妙三菩陀椰   saṃyak saṃbuddhāya   正 遍知觉   62 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)   那莫婆茄婆帝   namo bhagavate   皈礼 世尊   63 舍(shě)鸡(jī)野(yě).母(mǔ)那(nà)曳(yè)   舍机野.母纳夜   śākya-muniya   释迦牟尼﹙能寂﹚   64 跢(duò)他(tuō)伽(qié)多(duō)耶(yē)   堕托茄多椰   tathāgatāya   如来   65 阿(ā)啰(là)诃(hē)帝(dì)   阿腊喝帝   Arhate   应供   66 三(sān)藐(miǎo)三(sān)菩(pú)陀(tuó)耶(yē)   三藐三菩陀椰   saṃyak saṃbuddhāya   正 遍知觉   67 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)   那莫婆茄婆帝   namo bhagavate   皈礼世尊   68 剌(lá)怛(dá)那(nuó).鸡(jī)都(dū)啰(là)阇(shé)耶(yē)   腊达挪.机嘟腊舌椰   ratna ketu rājāya   宝 幢 王   69 跢(duò)他(tuō)伽(qié)多(duō)耶(yē)   堕托茄多椰   Tathāgatāya   如来   70 阿(ā)啰(là)诃(hē)帝(dì)   阿腊喝帝   arhate   应供   71 三(sān)藐(miǎo)三(sān)菩(pú)陀(tuó)耶(yē)   三藐三菩陀椰   saṃyak saṃbuddhāya   正 遍知觉   72 帝(dì)瓢(piáo).南(nā)无(mó)萨(sà)羯(jié)唎(lī)多(duō)   帝瓢.那莫萨杰哩多   六   五部咒心   tebhyo namas-kṛtya   如是 礼敬称赞已   73 翳(yì)昙(tán)婆(pó)伽(qié)婆(pó)多(duō)   医坛婆茄婆多   idām bhagavatī   此 世尊   74 萨(sà)怛(dá)他(tuō).伽(qié)都(dū)瑟(sè)尼(ní)钐(shān)   萨达托.茄嘟色尼衫   sa-tathāgato ṣṇīsaṃ   如来 顶首   75 萨(sà)怛(dá)多(duō).般(bō)怛(dá)嚂(lán)   萨达多.博达蓝   sitāta patrāṃ   光聚 伞盖   76 南(nā)无(mó)阿(ā)婆(pó)啰(là)视(shì)耽(dān)   那莫阿婆腊视丹   nāmā-parājitaṃ   无有 能胜   77 般(bō)啰(là)帝(dì) 扬(yáng)歧(qí)啰(là)   博腊帝 羊其腊   pratyangirāṃ   庇护者   78 萨(sà)啰(là)婆(pó).部(bù)多(duō)揭(jiē)啰(là)诃(hē)   萨腊婆.部多揭腊喝   sarva bhūta graha   一切 部多 鬼魅   79 尼(ní)揭(jiē)啰(là)诃(hē).羯(jié)迦(jiā)啰(là)诃(hē)尼(ní)   尼揭腊喝.杰加腊喝尼   nigraha karanī   降服 作   80 跋(bá)啰(là)毖(bì)地(dì)耶(yē).叱(chì)陀(tuó)你(nǐ)   拔腊必地椰.赤陀你   para vidyā chedanī   其他 咒 截断(作)   81 阿(ā)迦(jiā)啰(là) 密(mì)唎(lī)柱(zhù)   阿加腊密哩柱   akāla mṛtyu   分段 生死   82 般(bō)唎(lī)怛(dá)啰(là)耶(yē).儜(níng)揭(jiē)唎(lī)   博哩达腊椰.宁杰哩   paritrāyana karī   除灭 作   83 萨(sà)啰(là)婆(pó).盘(pán)陀(tuó)那(nuó).目(mù)叉(chā)尼(ní)   萨腊婆.盘陀挪.目叉尼   sarva bhandhana mokṣanīṃ   一切 缚禁 解脱   84 萨(sà)啰(là)婆(pó).突(tū)瑟(sè)咤(zhà)   萨腊婆.突色炸   sarva duṣṭa   一切 恶   85 突(tū)悉(xī)乏(fá).般(bō)那(nuó)你(nǐ) 伐(fá)啰(là)尼(ní)   突西罚.博挪你伐腊尼   duhṣvapna nivāraṇīṃ   恶梦 阻止   86 赭(zhě)都(dū)啰(là) 失(shī)帝(dì)南(nán)   者嘟腊 失帝南   七   折摄天神   Catura-śītīnāṃ   八十四   87 羯(jié)啰(là)诃(hē).娑(suō)诃(hē)萨(sà)啰(là)若(ruò)阇(shé)   揭腊喝.缩喝萨腊若舌   graha sahasrānāṃ   鬼魅 千众   88 毗(pí)多(duō)崩(bēng).娑(suō)那(nuó)羯(jié)唎(lī)   皮多崩.缩挪杰哩   vidhvaṃsana karīṃ   催伏 作   89 阿(ā)瑟(sè)咤(zhà)冰(bīng) 舍(shě)帝(dì)南(nán)   阿色炸冰 舍帝南   Asta-viṃśatīnāṃ   二十八   90 那(nuó)叉(chā)剎(chà)怛(dá)啰(là)若(ruò)阇(shé)   挪叉差达腊若舌   nakṣa-trānāṃ   星宿   91 波(bō)啰(là)萨(sà)陀(tuó)那(nuó)羯(jié)唎(lī)   博腊萨陀挪杰哩   prasādana karīṃ   安定 作   92 阿(ā)瑟(sè)咤(zhà)南(nán)   阿色炸南   aṣtānāṃ   八   93 摩(mó)诃(hē)揭(jié)啰(là)诃(hē)若(ruò)阇(shé)   摩喝揭腊喝若舌   mahā grahānāṃ   大 鬼神众   94 毗(pí)多(duō)崩(bēng).萨(sà)那(nuó)羯(jié)唎(lī)   皮多崩.萨挪杰哩   vidhvaṃsana karīṃ   催伏 作   95 萨(sà)婆(pó)舍(shě)都(dū)嚧(lú) 你(nǐ)婆(pó)啰(là)若(ruò)阇(shé)   萨婆舍嘟卢你婆腊若舌   sarva śatru nivāranīṃ   一切 怨害 防止   96 呼(hū)蓝(lán)突(tū)悉(xī)乏(fá).难(nán)遮(zhē)那(nuó)舍(shě)尼(ní)   呼蓝突西罚.男遮挪舍尼   gurām duḥsvapnānām ca nāśanīṃ   严酷 恶梦 与 消除   97 毖(bì)沙(shā)舍(shě).悉(xī)怛(dá)啰(là)   必沙舍.西达腊   viṣa śastra   毒 刀杖   98 阿(ā)吉(jí)尼(ní).乌(wū)陀(tuó)迦(jiā)啰(là)若(ruò)阇(shé)   阿吉尼.乌陀加腊若舌   āgni udaka uttaranīṃ   火难 水难 救除   99 阿(ā)般(bō)啰(là)视(shì)多(duō)具(jù)啰(là)   阿博腊视多具腊   八   七大诸圣   Aparājitāgurā   无能胜(尊者)   100 摩(mó)诃(hē)般(bō)啰(là)战(zhàn)持(chí)   摩喝博腊战持   mahā pracaṇdā   大 瞋怒菩萨女(尊者)   101 摩(mó)诃(hē)迭(dié)多(duō)   摩喝迭多   mahā dīptā   大 命运(尊者)   102 摩(mó)诃(hē)帝(dì)阇(shé)   摩喝帝舌   mahā tejāh   大 威光(尊者)   103 摩(mó)诃(hē)税(shuì)多(duō)阇(shé)婆(pó)啰(là)   摩喝税多舌婆腊   mahā śveta jvālā   大 白 火光尊者   104 摩(mó)诃(hē)跋(bá)啰(là)盘(pán)陀(tuó)啰(là).婆(pó)悉(xī)你(nǐ)   摩喝拔腊盘陀腊.婆西你   mahā bala pāṇdara vāsinī   大 力 龙王 光辉(尊者)   105 阿(ā)唎(lī)耶(yē)多(duō)啰(là)   阿哩椰多腊   āryā tārā   圣 多罗   106 毗(pí)唎(lī)俱(jù)知(zhī)   皮哩俱知   bhṛkuṭī   忿怒母   107 誓(shì)婆(pó)毗(pí)阇(shé)耶(yē)   市婆皮舌椰   caivavijayā   最胜(尊者)   108 跋(bá)阇(shé)啰(là).摩(mó)礼(lǐ)底(dǐ)   拔舌腊.摩礼底   九   五部法将   Vajra-mālā   金刚 催碎   109 毗(pí)舍(shě)嚧(lú)多(duō)   皮舍卢多   viśrutā   普闻   110 勃(bó)腾(téng)罔(wǎng)迦(jiā)   博腾网加   Padmakā   莲花相   111 跋(bá)阇(shé)啰(là).制(zhì)喝(hē)那(nuó)阿(ē)遮(zhē)   拔舌腊.制喝挪呃遮   Vajra -jihvāca   金刚 舌   112 摩(mó)啰(là)制(zhì)婆(pó).般(bō)啰(là)质(zhì)多(duō)   摩腊制婆.博腊质多   mālācaiva-aparājitā   华蔓最妙 无能胜   113 跋(bá)阇(shé)啰(là)擅(shàn)持(chí)   拔舌腊善持   vajra daṇdī   金刚 神杵   114 毗(pí)舍(shě)啰(là)遮(zhē)   皮舍腊遮   viśālāca   摧碎   115 扇(shàn)多(duō)舍(shě).鞞(pí)提(tí)婆(pó).补(bǔ)视(shì)多(duō)   扇多舍.皮提婆.补视多   śānta vaideha pūjitā   柔善 毘提诃天众 供养   116 苏(sū)摩(mó)嚧(lú)波(bō)   苏摩卢博   saumyarūpā   善相   117 摩(mó)诃(hē)税(shuì)多(duō)   摩喝税多   十   三宫天众   mahāśvetā   太白金星   118 阿(ā)唎(lī)耶(yē)多(duō)啰(là)   阿哩椰多腊   āryā tārā   圣 多罗   119 摩(mó)诃(hē)婆(pó)啰(là) 阿(ā)般(bō)啰(là)   摩喝婆腊 阿博腊   mahā balāh。 Apara-   接下句   大 力母。 不没   120 跋(bá)阇(shé)啰(là).商(shāng)揭(jié)啰(là)制(zhì)婆(pó)   拔舌腊.商揭腊制婆   十一   五坛界神   vajraśaṃkalā caiva   金刚鏪 最胜   121 跋(bá)阇(shé)啰(là) 俱(jù)摩(mó)唎(lī)   拔舌腊俱摩哩   vajra kumārī   金刚 童子   122 俱(jù)蓝(lán)陀(tuó)唎(lī)   俱蓝陀哩   Kula-dhārī   持姓女   123 跋(bá)阇(shé)啰(là).喝(hē)萨(sà)多(duō)遮(zhē)   拔舌腊.喝萨多遮   Vajra-hastāca   金刚 手   124 毗(pí)地(dì)耶(yē).乾(qián)遮(zhē)那(nuó).摩(mó)唎(lī)迦(jiā)   皮地椰.前遮挪.摩哩加   vidyā kāñcana mālikā   明咒 金色 摩利伽(花)   125 啒(kǔ)苏(sū)母(mǔ).婆(pó)羯(jié)啰(là)多(duō)那(nuó)   苦苏母.婆揭腊堕挪   kusum bharatnā   朱红色 宝珠   126 鞞(bì)嚧(lú)遮(zhē)那(nuó) 俱(jù)唎(lī)耶(yē)   皮卢遮挪俱哩椰   vairocana kriyā-   连下句   光明普照   127 夜(yè)啰(là)菟(tú) 瑟(sè)尼(ní)钐(shān)   夜腊兔色尼衫   artho-ṣṇīṣām   金刚 顶首   128 毗(pí)折(zhē)蓝(lán)婆(pó).摩(mó)尼(ní)遮(zhē)   皮遮蓝婆.摩尼遮   vijrmbhamāṇāca   皱眉儒童   129 跋(bá)阇(shé)啰(là).迦(jiā)那(nuó)迦(jiā)波(bō)啰(là)婆(pó)   拔舌腊.加挪加博腊婆   Vajra-kanaka prabhā-   连下句   金刚使者 神众   130 嚧(lú)阇(shé)那(nuó)跋(bá)阇(shé)啰(là).顿(dùn)稚(zhì)遮(zhē)   卢舌挪拔舌腊.顿质遮   locanā vajra tundīca   光华 金刚 嘴   131 税(shuì)多(duō)遮(zhē).迦(jiā)摩(mó)啰(là)   税多遮.加摩腊   śvetāca kamalākṣā   白色 莲华眼   132 剎(chà)奢(shē)尸(shī).波(bō)啰(là)婆(pó)   叉奢诗.博腊婆   śaśi prabhā   月 光   133 翳(yì)帝(dì)夷(yí)帝(dì)   医帝夷帝   ityete   如是等   134 母(mǔ)陀(tuó)啰(là) 羯(jié)拏(ná)   母陀腊 杰拿   mudrā gaṇāh   法 印(众)   135 娑(suō)鞞(pí)啰(là)忏(chàn)   缩皮腊忏   十二   十佛印成   sarve rakṣāṃ   一切 守护   136 掘(jué)梵(fàn)都(dū)   掘泛嘟   Kurvantu   作于   137 印(yìn)兔(tù)那(nuó).么(mó)么(mó)写(xiě)   印兔挪.磨磨写   itthā māmaśya   诚挚 我 (作法已竟)   汉语楞严咒(第二会) 慧律法师读诵   梵音楞严咒-2 果滨读诵   第二会 释尊应化会   138 乌(wū)[合(xīn)牛]   乌新   一   应作五部   om   嗡   139 唎(lī)瑟(sè)揭(jiē)拏(ná)   哩色揭拿   ṛṣigana   仙众   140 般(bō)剌(là)舍(shě)悉(xī)多(duō)   博腊舍西多   praśasta   赞叹   141 萨(sà)怛(dá)他(tuō).伽(qié)都(dū)瑟(sè)尼(ní)钐(shān)   萨达托.茄嘟色尼衫   tathāgato-ṣṇīṣam   如来 顶首髻   142 虎(hǔ)[合(xīn)牛]   虎新   二   现证三宝   hūm   吽   143 都(dū)卢(lú)雍(yōng)   嘟卢雍   ṭrūṃ   咄   144 瞻(zhān)婆(pó)那(nuó)   詹婆挪   Jambhana   破碎   145 虎(hǔ)[合(xīn)牛]   虎新   Hūm   吽   146 都(dū)卢(lú)雍(yōng)   嘟卢雍   ṭrūṃ   咄   147 悉(xī)耽(dān)婆(pó)那(nuó)   西丹婆挪   Stambhana   降服   148 虎(hǔ)[合(xīn)牛]   虎新   hūm   吽   149 都(dū)卢(lú)雍(yōng)   嘟卢雍   ṭrūṃ   咄   150 波(bō)啰(là)瑟(sè)地(dì)耶(yē).三(sān)般(bō)叉(chā).拏(ná)羯(jié)啰(là)   博腊色地椰.三博叉.拿杰腊   para vidyā sambhakṣaṇakara   外道 咒 吃却他咒   151 虎(hǔ)[合(xīn)牛]   虎新   三   化二神王   hūm   吽   152 都(dū)卢(lú)雍(yōng)   嘟卢雍   ṭrūṃ   咄   153 萨(sà)婆(pó)药(yào)叉(chā).喝(hē)啰(là)剎(chà)娑(suō)   萨婆药叉.喝腊差缩   sarva yakṣa rāksaṣa   一切 药叉 罗刹鬼   154 揭(jiē)啰(là)诃(hē)若(ruò)阇(shé)   揭腊喝若舌   grahānāṃ   鬼神众   155 毗(pí)腾(téng)崩(bēng).萨(sà)那(nuó)羯(jié)啰(là)   皮腾崩.萨挪揭腊   vidhvaṃ sanakara   催伏 作   156 虎(hǔ)[合(xīn)牛]   虎新   四   迹示金刚将   hūm   吽   157 都(dū)卢(lú)雍(yōng)   嘟卢雍   ṭrūṃ   咄   158 者(zhě)都(dū)啰(là).尸(shī)底(dǐ)南(nán)   者嘟腊.诗底南   Catura-śitināṃ   八十四   159 揭(jiē)啰(là)诃(hē).娑(suō)诃(hē)萨(sà)啰(là)南(nán)   揭腊喝.缩喝萨腊南   graha sahasrānaṃ   鬼魅 千众   160 毗(pí)腾(téng)崩(bēng).萨(sà)那(nuó)啰(là)   皮腾崩.萨挪腊   vidhvaṃ-sanakara   消除 作   161 虎(hǔ)[合(xīn)牛]   虎新 五   护佛顶法   Hūm   吽   162 都(dū)卢(lú)雍(yōng)   嘟炉雍   ṭrūṃ   咄   163 啰(là)叉(chā)   腊叉   rakṣa   守护   164 婆(pó)伽(qié)梵(fàn)   婆茄泛   Bhagavan   世尊   165 萨(sà)怛(dá)他(tuō).伽(qié)都(dū)瑟(sè)尼(ní)钐(shān)   萨达托.茄嘟色尼衫   tathāgato-uṣṇīṣam   如来 顶首髻   166 波(bō)啰(là)点(diǎn) 阇(shé)吉(jí)唎(lī)   博腊点 舌吉哩   六   力持三宝   Pratyangire   庇护   167 摩(mó)诃(hē) 娑(suō)诃(hē)萨(sà)啰(là)   摩喝 缩喝萨腊   mahā sahasra   大 千   168 勃(bó)树(shù) 娑(suō)诃(hē)萨(sà)啰(là).室(shì)唎(lī)沙(shā)   博树缩喝萨腊.室哩沙   Bhuje sahasra śīṛse   臂 千 头   169 俱(jù)知(zhī) 娑(suō)诃(hē)萨(sà)泥(ní) 帝(dì)隷(lí)   俱知 缩喝萨泥帝离   koṭi sahasra netre   千万 千 眼   170 阿(ā)弊(bì)提(tí)视(shì) 婆(pó)唎(lī)多(duō)   阿必提视婆哩多   abhedya jvalita   坚固 猛焰   171 咤(zhà)咤(zhà)罂(yīng)迦(jiā)   炸炸英加   naṭake   俱种相   172 摩(mó)诃(hē)跋(bá)阇(shé)嚧(lú)陀(tuó)啰(là)   摩喝拔舌卢陀腊   七   回遮坛下   mahā vajra dhara   大 金刚 轮   173 帝(dì)唎(lī)菩(pú)婆(pó)那(nuó)   帝哩葡婆挪   Tri-bhuvana   三界   174 曼(màn)茶(chá)啰(là)   曼茶腊   maṇdala   坛场   175 乌(wū)[合(xīn)牛]   乌新   八   印令圆成   准义思知   om   嗡   176 娑(suō)悉(xī)帝(dì) 薄(bù)婆(pó)都(dū)   缩西帝布婆嘟   svastir bhavatu   安稳 极其稀有   177 么(mó)么(mó)   磨磨   Māma   我某某   178 印(yìn)兔(tù)那(nuó) 么(mó)么(mó)写(xiě)   印兔挪磨磨写   itthā māmaśya   诚挚 我(作法已竟)   汉语楞严咒(第三会) 慧律法师读诵   梵音楞严咒-3 果滨读诵   第三会 观音合同会   179 啰(là)阇(shé)婆(pó)夜(yè)   腊舌婆夜   一   护法除難   上同佛慈   rāja bhayāt   王 怖   180 主(zhǔ)啰(là)跋(bá)夜(yè)   主腊拔夜   cora bhayāt   贼 怖   181 阿(ā)祇(qí)尼(ní)婆(pó)夜(yè)   阿其尼婆夜   agni bhayāt   火 怖   182 乌(wū)陀(tuó)迦(jiā)婆(pó)夜(yè)   乌陀加婆夜   udaka bhayāt   水 怖   183 毗(pí)沙(shā)婆(pó)夜(yè)   皮沙婆夜   viṣa bhayāt   毒 怖   184 舍(shě)萨(sà)多(duō)啰(là)婆(pó)夜(yè)   舍萨多腊婆夜   śastra bhayāt   刀杖 怖   185 婆(pó)啰(là)斫(zhuó)羯(jié)啰(là)婆(pó)夜(yè)   婆腊啄揭腊婆夜   paracakra bhayāt   敌兵 怖   186 突(tū)瑟(sè)叉(chā)婆(pó)夜(yè)   突涩叉婆夜   durbhikṣa bhayāt   饥饿 怖   187 阿(ā)舍(shě)你(nǐ)婆(pó)夜(yè)   阿舍你婆夜   aśani bhayāt   冰雹 怖   188 阿(ā)迦(jiā)啰(là).密(mì)唎(lī)柱(zhù)婆(pó)夜(yè)   阿加腊.密哩柱婆夜   akāla mṛtyu bhayāt   淹 死 怖   189 陀(tuó)啰(là)尼(ní)部(bù)弥(mí)剑(jiàn).波(bō)伽(qié)波(bō)陀(tuó)婆(pó)夜(yè)   陀腊尼部弥剑.博茄博陀婆夜   dharaṇī bhūmi kampa kabhada bhayāt   大地动 地震 怖   190 乌(wū)啰(là)迦(jiā)婆(pó)多(duō)婆(pó)夜(yè)   乌腊加婆多婆夜   ulkāpāta bhayāt   流星殒落 怖   191 剌(lá)阇(shé)坛(tán)茶(chá)婆(pó)夜(yè)   腊舌坛茶婆夜   rājadaṇda bhayāt   王法刑罚 怖   192 那(nuó)伽(qié)婆(pó)夜(yè)   挪茄婆夜   nāga bhayāt   龙蛇 怖   193 毗(pí)条(tiáo)怛(dá)婆(pó)夜(yè)   皮条达婆夜   vidyut bhayāt   雷电 怖   194 苏(sū)波(bō)啰(là)拏(ná)婆(pó)夜(yè)   苏博腊拿婆夜   suparnī bhayāt   金翅鸟 怖   195 药(yào)叉(chā) 揭(jiē)啰(là)诃(hē)   药叉 揭腊喝   二   度生男女   下合生悲   yakṣa grahāt   药叉 鬼   196 啰(là)叉(chā)私(sī).揭(jiē)啰(là)诃(hē)   腊叉私.揭腊喝   rāksaṣa grahāt   罗剎 鬼   197 毕(bì)唎(lī)多(duō).揭(jiē)啰(là)诃(hē)   必哩多.揭腊喝   preta grahāt   饿鬼 鬼   198 毗(pí)舍(shě)遮(zhē).揭(jiē)啰(là)诃(hē)   皮舍遮.揭腊喝   piśāca grahāt   厕鬼 鬼   199 部(bù)多(duō)揭(jiē)啰(là)诃(hē)   部多揭腊喝   bhūta grahāt   化生 鬼   200 鸠(jiū)盘(pán)茶(chá).揭(jiē)啰(là)诃(hē)   究盘茶.揭腊喝   kumbhāṇda grahāt   守宫妇女 鬼   201 补(bǔ)单(dān)那(nuó).揭(jiē)啰(là)诃(hē)   补单挪.揭腊喝   pūtanā grahāt   臭饿鬼 鬼   202 迦(jiā)咤(zhà)补(bǔ)单(dān)那(nuó).揭(jiē)啰(là)诃(hē)   加炸补单挪.揭腊喝   kaṭa pūtanā grahāt   奇臭饿鬼 鬼   203 悉(xī)乾(qián)度(dù).揭(jiē)啰(là)诃(hē)   悉前度.揭腊喝   skanda grahāt   作瘦鬼 鬼   204 阿(ā)播(bō)悉(xī)摩(mó)啰(là).揭(jiē)啰(là)诃(hē)   阿博西摩腊.揭腊喝   apasmāra grahāt   羊头疯鬼 鬼   205 乌(wū)檀(tán)摩(mó)陀(tuó).揭(jiē)啰(là)诃(hē)   乌檀摩陀.揭腊喝   unmāda grahāt   狂 鬼   206 车(chē)夜(yè)揭(jiē)啰(là)诃(hē)   车夜揭腊喝   chāyā grahāt   影子 鬼   207 酰(xī)唎(lī)婆(pó)帝(dì).揭(jiē)啰(là)诃(hē)   西哩婆帝.揭腊喝   revatī grahāt   腹行女 鬼   208 社(shè)多(duō)诃(hē)唎(lī)南(nán)   社多喝哩南   jātā hārinyāh   食精气 鬼   209 揭(jiē)婆(pó)诃(hē)唎(lī)南(nán)   杰婆喝哩南   garbhā hārinyāh   食胎 鬼   210 嚧(lú)地(dì)啰(là).诃(hē)唎(lī)南(nán)   庐地腊.喝哩男   rudhirā hārinyāh   食血 鬼   211 忙(máng)娑(suō)诃(hē)唎(lī)南(nán)   忙缩喝哩南   māmsā hārinyāh   食肉 鬼   212 谜(mí)陀(tuó)诃(hē)唎(lī)南(nán)   谜陀喝哩南   medā hārinyāh   食脂 鬼   213 摩(mó)阇(shé)诃(hē)唎(lī)南(nán)   摩舌喝哩南   majjā hārinyāh   食髓 鬼   214 阇(shé)多(duō)诃(hē)唎(lī)女(nǚ)   舌多喝哩女   jātā hārinyāh   食气 鬼   215 视(shì)比(bǐ)多(duō)诃(hē)唎(lī)南(nán)   视比多喝哩南   jivitā hārinyāh   食寿命 鬼   216 毗(pí)多(duō)诃(hē)唎(lī)南(nán)   皮多喝哩南   vāitā hārinyāh   食花鬼   217 婆(pó)多(duō)诃(hē)唎(lī)南(nán)   婆多喝哩南   vāntā hārinyāh   食吐 鬼   218 阿(ā)输(shū)遮(zhē)诃(hē)唎(lī)女(nǚ)   阿输遮喝哩女   aśucyā hārinyāh   食不净 鬼   219 质(zhì)多(duō)诃(hē)唎(lī)女(nǚ)   质多喝哩女   cittā hārinyāh   食心 鬼   220 帝(dì)钐(shān) 萨(sà)鞞(pí)钐(shān)   帝衫萨皮衫   teṣāṃ-sarvesāṃ   如是等众   221 萨(sà)婆(pó) 揭(jiē)啰(là)诃(hē)南(nán)   萨婆 揭腊喝南   sarva grahānāṃ   一切 鬼众   222 毗(pí)陀(tuó)耶(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   三   归心三宝   中契藏心   四不思议   vidyāṃ cheda-yāmi   咒力 斩伐   223 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   224 波(bō)唎(lī)跋(bá)啰(là)者(zhě)迦(jiā).讫(qì)唎(lī)担(dān)   博哩拔腊者加.气哩丹   Pari-vrājaka kṛtāṃ   波利婆外道 所作业   225 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   vidyāṃ cheda-yāmi   咒力 斩伐   226 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   227 茶(chá)演(yǎn)尼(ní).讫(qì)唎(lī)担(dān)   茶演尼.气哩丹   dākinī-kṛtāṃ   狐魅鬼 所作业   228 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   vidyāṃ cheda-yāmi   咒力 斩伐   229 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   230 摩(mó)诃(hē)般(bō)输(shū)般(bō)怛(dá)夜(yè)   摩喝博输博达夜   mahā paśupatī   大 自在天王   231 嚧(lú)陀(tuó)啰(là).讫(qì)唎(lī)担(dān)   庐陀腊.气哩丹   rudra kṛtāṃ   暴恶 所作业   232 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   vidyāṃ cheda-yāmi   咒力 斩伐   233 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   234 那(nuó)啰(là)夜(yè)拏(ná).讫(qì)唎(lī)担(dān)   挪腊夜拿.气哩丹   nārāyana kṛtāṃ   那罗延天王 所作业   235 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   vidyāṃ cheda-yāmi   咒力 斩伐   236 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   237 怛(dá)埵(duǒ)伽(qié)嚧(lú)茶(chá)西(xī).讫(qì)唎(lī)担(dān)   达多茄庐茶西.气哩丹   Tattva-garuda sahīya kṛtāṃ   金翅鸟王 眷属 所作业   238 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   vidyāṃ cheda-yāmi   咒力 斩伐   239 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   240 摩(mó)诃(hē)迦(jiā)啰(là).摩(mó)怛(dá)唎(lī)伽(qié)拏(ná).讫(qì)唎(lī)担(dān)   摩喝加腊.摩达哩茄拿.气哩丹   mahā kāla mātṛgaṇa kṛtāṃ   大 黑天 鬼神众 所作业   241 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   vidyāṃ cheda-yāmi   咒力 斩伐   242 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   243 迦(jiā)波(bō)唎(lī)迦(jiā).讫(qì)唎(lī)担(dān)   加博哩加.气哩丹   kāpālika kṛtāṃ   髑髅外道 所作业   244 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   vidyāṃ cheda-yāmi   咒力 斩伐   245 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   246 阇(shé)夜(yè)羯(jié)啰(là).摩(mó)度(dù)羯(jié)啰(là)   舌夜杰腊.摩度杰腊   Jaya-kara madhu-kara   最胜 微妙天   247 萨(sà)婆(pó)啰(là)他(tuō)娑(suō)达(dá)那(nuó).讫(qì)唎(lī)担(dān)   萨婆腊托缩达挪.气哩丹   sarvārtha sādhana kṛtāṃ   持一切 以咒成就者所作业   248 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   vidyāṃ cheda-yāmi   咒力 斩伐   249 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   250 赭(zhě)咄(duō)啰(là).婆(pó)耆(qí)你(nǐ).讫(qì)唎(lī)担(dān)   者多腊.婆奇你.气哩丹   catur bhāginī kṛtāṃ   四 姊妹神女 所作业   251 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   vidyāṃ cheda-yāmi   咒力 斩伐   252 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   253 毗(pí)唎(lī)羊(yáng).讫(qì)唎(lī)知(zhī)   皮哩羊.气哩知   bhṛngi riṭi   战斗胜神   254 难(nán)陀(tuó)鸡(jī)沙(shā)啰(là).伽(qié)拏(ná)般(bō)帝(dì)   男陀机沙腊.茄拿博帝   nandikeśvara gaṇa pati   喜自在 毘那主   255 索(suǒ)酰(xī)夜(yè).讫(qì)唎(lī)担(dān)   索西夜.气哩丹   sahāya kṛtāṃ   眷属 所作业   256 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   vidyāṃ cheda-yāmi   咒力 斩伐   257 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   258 那(nuó)揭(jiē)那(nuó).舍(shě)啰(là)婆(pó)拏(ná).讫(qì)唎(lī)担(dān)   挪杰挪.舍腊婆拿.气哩丹   nagna śramaṇa kṛtāṃ   裸身 沙门 所作业   259 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   vidyāṃ cheda-yāmi   咒力 斩伐   260 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   261 阿(ā)罗(luó)汉(hàn).讫(qì)唎(lī)担(dān).   阿罗汉.气哩丹.   arhat kṛtāṃ   耆那阿罗汉 所作业   毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   vidyāṃ cheda-yāmi   咒力 斩伐   262 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   263 毗(pí)多(duō)啰(là)伽(qié).讫(qì)唎(lī)担(dān)   皮多腊茄.气哩丹   Vīta-rāga kṛtāṃ   离欲者 所作业   264 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   vidyāṃ cheda-yāmi   咒力 斩伐   265 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   跋(bá)阇(shé)啰(là)波(bō)你(nǐ)   拔舌腊博你   Vajra-pāṇi   金刚手   266 具(jù)酰(xī)夜(yè).具(jù)酰(xī)夜(yè)   具西夜.具西夜   Guhya-guhya   密迹执 金刚神   267 迦(jiā)地(dì)般(bō)帝(dì).讫(qì)唎(lī)担(dān)   加地博帝.气哩丹   kādhipati kṛtāṃ   力士总管 所作业   268 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)   皮陀夜舌.臣陀夜弥   vidyāṃ cheda-yāmi   咒力 斩伐   269 鸡(jī)啰(là)夜(yè)弥(mí)   机腊夜弥   kīla-yāmi   捕罚   270 啰(là)叉(chā)罔(wǎng)   腊叉网   四   闻修成就   心佛众生   三无差别   圆通究竟   rakṣa mām   守护 我   271 婆(pó)伽(qié)梵(fàn)   婆茄泛   Bhagavan   世尊   272 印(yìn)兔(tù)那(nuó).么(mó)么(mó)写(xiě)   印兔挪.磨磨写   itthā māmaśya   诚挚 我(作法已竟)   汉语楞严咒(第四会) 慧律法师读诵   梵音楞严咒-4 果滨读诵   第四会 刚藏折摄会   273 婆(pó)伽(qié)梵(fàn)   婆茄泛   一   心咒首领   bhagavan   世尊   274 萨(sà)怛(dá)多(duō).般(bō)怛(dá)啰(là)   萨达多.博达腊   Sitāta patra   光明 伞盖   275 南(nā)无(mó)粹(cuì)都(dū)帝(dì)   南无翠嘟帝   namo śtute   顶礼 称赞   276 阿(ā)悉(xī)多(duō).那(nuó)啰(là)剌(là)迦(jiā)   阿悉多.挪腊腊加   Asitānalārka   端正无比   277 波(bō)啰(là)婆(pó).悉(xī)普(pǔ)咤(zhà)   博腊婆.悉普炸   prabhā sphuṭa   光明 普照   278 毗(pí)迦(jiā)萨(sà)怛(dá)多(duō).钵(bō)帝(dì)唎(lī)   皮加萨达多.博帝哩   Vikā-sitāta patre   放光 伞盖   279 什(shí)佛(fó)啰(là).什(shí)佛(fó)啰(là)   时佛腊.时佛腊   jvala jvala   光焰 光焰   280 陀(tuó)啰(là)陀(tuó)啰(là)   陀腊陀腊   dala dala   怒放 怒放   281 频(pín)陀(tuó)啰(là).频(pín)陀(tuó)啰(là).嗔(chēn)陀(tuó)嗔(chēn)陀(tuó)   频陀腊.频陀腊.臣陀臣陀   vidala vidala chinda chinda   遍怒放 遍怒放 斩伐 斩伐   282 虎(hǔ)[合(xīn)牛]   虎新   hūm   吽   283 虎(hǔ)[合(xīn)牛]   虎新   Hūm   吽   284 泮(pàn)咤(zhà)   盼炸   phaṭ   摧碎   285 泮(pàn)咤(zhà)泮(pàn)咤(zhà)泮(pàn)咤(zhà)泮(pàn)咤(zhà)   盼炸盼炸盼炸盼炸   phaṭ phaṭ phaṭ phaṭ   摧碎 摧碎 摧碎 摧碎   286 娑(suō)诃(hē)   缩喝   Svāhā   圆满   287 酰(xī)酰(xī)泮(pàn)   西西盼   二   五部开发   he he phaṭ   唯 唯 摧碎   288 阿(ā)牟(móu)迦(jiā)耶(yē)泮(pàn)   阿牟加椰盼   amoghāya phaṭ   不空成就神 摧碎   289 阿(ā)波(bō)啰(là).提(tí)诃(hē)多(duō)泮(pàn)   阿波腊.提喝多盼   apratihatāya phaṭ   无障碍神 摧碎   290 婆(pó)啰(là)波(bō)啰(là)陀(tuó)泮(pàn)   婆腊博腊陀盼   Vara-pradāya phaṭ   施愿神 摧碎   291 阿(ā)素(sù)啰(là).毗(pí)陀(tuó)啰(là).波(bō)迦(jiā)泮(pàn)   阿素腊.皮陀腊.博加盼   asura vidrāvakāya phaṭ   阿修罗 大力能持非 摧碎   292 萨(sà)婆(pó)提(tí)鞞(pí)弊(bì)泮(pàn)   萨婆提皮必盼   三   八部通伏   sarva devebhyaḥ phaṭ   一切 天神 摧碎   293 萨(sà)婆(pó)那(nuó)伽(qié)弊(bì)泮(pàn)   萨婆挪茄必盼   sarva nāgebhyaḥ phaṭ   一切 龙神 摧碎   294 萨(sà)婆(pó)药(yào)叉(chā)弊(bì)泮(pàn)   萨婆药叉必盼   sarva yakṣebhyaḥ phaṭ   一切 药叉鬼神 摧碎   295 萨(sà)婆(pó)乾(qián)闼(tà)婆(pó)弊(bì)泮(pàn)   萨婆前踏婆必盼   sarva gandharvebhyaḥ phaṭ   一切 乾达婆神 摧碎   296 萨(sà)婆(pó)补(bǔ)丹(dān)那(nuó)弊(bì)泮(pàn)   萨婆补丹挪必盼   sarva pūtanebhyaḥ phaṭ   一切 富单那(臭饿鬼) 摧碎   297 迦(jiā)咤(zhà)补(bǔ)丹(dān)那(nuó)弊(bì)泮(pàn)   加炸补丹挪必盼   kaṭa pūtanebhyaḥ phaṭ   迦托富单那(奇臭饿鬼) 摧碎   298 萨(sà)婆(pó)突(tū)狼(láng)枳(zhǐ)帝(dì)弊(bì)泮(pàn)   萨婆突狼纸帝必盼   sarva durlanghitebhyaḥ phaṭ   一切 误戒过神 摧碎   299 萨(sà)婆(pó)突(tū)涩(sè)比(bǐ)[口犁(lí)].讫(qì)瑟(sè)帝(dì)弊(bì)泮(pàn)   萨婆突涩比离.气涩帝必盼   sarva dusprekṣitebhyaḥ phaṭ   一切 懊见过神 摧碎   300 萨(sà)婆(pó)什(shí)婆(pó)利(lí)弊(bì)泮(pàn)   萨婆时婆离必盼   sarva jvarebhyaḥ phaṭ   一切 瘟神 摧碎   301 萨(sà)婆(pó)阿(ā)播(bō)悉(xī)么(mó)[口犂(lí)]弊(bì)泮(pàn)   萨婆阿博悉磨离必盼   sarva apasmārebhyaḥ phaṭ   一切 羊头癫神 摧碎   302 萨(sà)婆(pó)舍(shě)啰(là)婆(pó)拏(ná)弊(bì)泮(pàn)   萨婆舍腊婆拿必盼   sarva śramaṇebhyaḥ phaṭ   一切 (外道)沙门 摧碎   303 萨(sà)婆(pó)地(dì)帝(dì)鸡(jī)弊(bì)泮(pàn)   萨婆地帝机必盼   sarva tīrthikebhyaḥ phaṭ   一切 外道神 摧碎   304 萨(sà)婆(pó)怛(dá)摩(mó)陀(tuó)继(jì)弊(bì)泮(pàn)   萨婆达摩陀继必盼   sarva unmādabhyaḥ phaṭ   一切 狂病鬼 摧碎   305 萨(sà)婆(pó)毗(pí)陀(tuó)耶(yē).啰(là)誓(shì)遮(zhē)[口(lí)犂]弊(bì)泮(pàn)   萨婆皮陀椰.腊誓遮离必盼   sarva vidyārājācarebhyaḥ phaṭ   一切 (外道)咒师 摧碎   306 阇(shé)夜(yè)羯(jié)啰(là).摩(mó)度(dù)羯(jié)啰(là)   舌夜杰腊.摩度杰腊   四   刚王护法   jaya kara madhu kara   能胜 作蜜   307 萨(sà)婆(pó)啰(là)他(tuō)娑(suō)陀(tuó)鸡(jī)弊(bì)泮(pàn)   萨婆腊托娑陀机必盼   sarvārtha sādhakebhyaḥ phaṭ   一切事业 成就等众 摧碎   308 毗(pí)地(dì)夜(yè).遮(zhē)唎(lī)弊(bì)泮(pàn)   皮地夜.遮哩必盼   vidyācāryebhyaḥ phaṭ   咒师 摧碎   309 者(zhě)都(dū)啰(là).缚(fù)耆(qí)你(nǐ)弊(bì)泮(pàn)   者嘟腊.缚奇你必盼   catur bhaginībhyaḥ phaṭ   四 姊妹神女 摧碎   310 跋(bá)阇(shé)啰(là).俱(jù)摩(mó)唎(lī)   拔舌腊.俱摩哩   vajra kumārī   金刚童子持姓女   311 毗(pí)陀(tuó)夜(yè).啰(là)誓(shì)弊(bì)泮(pàn)   皮陀夜.腊誓必盼   Vidyā-rāje bhyaḥ phaṭ   咒王 神 摧碎   312 摩(mó)诃(hē)波(bō)啰(là)丁(dīng)羊(yáng).乂(yì)耆(qí)唎(lī)弊(bì)泮(pàn)   摩喝波腊丁羊.义奇哩必盼   mahā pratyangirebhyaḥ phaṭ   大 庇护神 摧碎   313 跋(bá)阇(shé)啰(là).商(shāng)羯(jié)啰(là)夜(yè)   拔舌腊.商杰腊夜   vajra śaṃkalāya   金刚 法螺   314 波(bō)啰(là)丈(zhàng)耆(qí).啰(là)阇(shé)耶(yē)泮(pàn)   博腊丈奇.腊舌椰盼   pratyangira rājāya phaṭ   庇护神 王 摧碎   315 摩(mó)诃(hē)迦(jiā)啰(là)夜(yè)   摩喝加腊夜   mahā kālāya   大 黑天   316 摩(mó)诃(hē)末(mò)怛(dá)唎(lī)迦(jiā)拏(ná)   摩喝墨达哩加拿   mahā mātṛ-gaṇa   大 鬼神众   317 南(nā)无(mó)娑(suō)羯(jié)唎(lī)多(duō)夜(yè)泮(pàn)   南无缩杰哩多夜盼   五   天神奉行   namas-kṛtāya phaṭ   受礼敬者 摧碎   318 毖(bì)瑟(sè)拏(ná)婢(pí)曳(yè)泮(pàn)   必涩拿皮夜盼   viṣṇuvīye phaṭ   毘纽天子天女 摧伏   319 勃(bó)啰(là)诃(hē)牟(móu)尼(ní)曳(yè)泮(pàn)   博腊喝牟尼夜盼   brahmāṇiye phaṭ   梵天妃 尽摧伏   320 阿(ā)耆(qí)尼(ní)曳(yè)泮(pàn)   阿奇尼夜盼   agnīye phaṭ   火天 摧伏   321 摩(mó)诃(hē)羯(jié)唎(lī)曳(yè)泮(pàn)   摩喝杰哩夜盼   mahākālīye phaṭ   大黑天女 尽摧伏   322 羯(jié)啰(là)檀(tán)迟(chí)曳(yè)泮(pàn)   杰腊坛迟夜盼   kāla daṇdāye phaṭ   大鬼师黑奥神 摧伏   323 蔑(miè)怛(dá)唎(lī)曳(yè)泮(pàn)   灭达哩夜盼   maitrīye phaṭ   神母众 摧伏   324 唠(lào)怛(dá)唎(lī)曳(yè)泮(pàn)   涝达哩夜盼   rudrīye phaṭ   凶暴女神 摧伏   325 遮(zhē)文(wén)茶(chá)曳(yè)泮(pàn)   遮文茶夜盼   cāmuṇdāye phaṭ   众女兵神 摧伏   326 羯(jié)逻(luó)啰(là)怛(dá)唎(lī)曳(yè)泮(pàn)   杰罗腊达哩夜盼   kālarātraīye phaṭ   黑夜分女神 摧伏   327 迦(jiā)般(bō)唎(lī)曳(yè)泮(pàn)   加博哩夜盼   kāpālīye phat   髑楼女神 尽摧伏   328 阿(ā)地(dì)目(mù)质(zhì)多(duō).迦(jiā)尸(shī)摩(mó)舍(shě)那(nuó)   阿地目质多.加诗摩舍挪   adhi-muktika śmaśāna   解脱于 尸陀林   329 婆(pó)私(sī)你(nǐ)曳(yè)泮(pàn)   婆私你夜盼   vāsinīye phaṭ   留守女神 摧伏   330 演(yǎn)吉(jí)质(zhì)   演吉质   六   结归满愿   Yekecid   发心   331 萨(sà)埵(duǒ)婆(pó)写(xiě)   萨躲婆写   sattvāhśya   众生   332 么(mó)么(mó)印(yìn)兔(tù)那(nuó)么(mó)么(mó)写(xiě)   磨磨印兔挪磨磨写   māma itthā māmaśya   某某 诚挚 我(作法已竟)   汉语楞严咒(第五会) 慧律法师读诵   梵音楞严咒-5 果滨读诵   第五会 文殊弘传会   333 突(tū)瑟(sè)咤(zhà)质(zhì)多(duō)   突涩炸质多   一   法界唯心   duṣṭa cittāh   恶 心   334 阿(ā)末(mò)怛(dá)唎(lī)质(zhì)多(duō)   阿末达哩质多   amaitri-cittāh   恶毒 心   335 乌(wū)阇(shé)诃(hē)啰(là)   乌舌喝腊   ojā hārah   食精气 鬼   336 伽(qié)婆(pó)诃(hē)啰(là)   茄婆喝腊   garbhā hārah   食胎 鬼   337 嚧(lú)地(dì)啰(là)诃(hē)啰(là)   卢地腊喝腊   rudhirā hārah   食血 鬼   338 婆(pó)娑(suō)诃(hē)啰(là)   婆缩喝腊   māmsā hārah   食肉 鬼   339 摩(mó)阇(shé)诃(hē)啰(là)   摩舌喝腊   majjā hārah   食髓 鬼   340 阇(shé)多(duō)诃(hē)啰(là)   舌多喝腊   jātā hārah   食气 鬼   341 视(shì)毖(bì)多(duō)诃(hē)啰(là)   视必多喝腊   jīvitā hārah   夺命 鬼   342 跋(bá)略(lüè)夜(yè)诃(hē)啰(là)   拔略夜喝腊   balyā hārah   食祭 鬼   343 乾(qián)陀(tuó)诃(hē)啰(là)   前陀喝腊   gandhā hārah   食香 鬼   344 布(bù)史(shǐ)波(bō)诃(hē)啰(là)   布史博喝腊   puspā hārah   食花 鬼   345 颇(pō)啰(là)诃(hē)啰(là)   颇腊喝腊   phalā hārah   食果鬼   346 婆(pó)写(xiě)诃(hē)啰(là)   婆写喝腊   sasyā hārah   食尸 鬼   347 般(bō)波(bō)质(zhì)多(duō)   博博质多   pāpa cittāh   罪 心   348 突(tū)瑟(sè)咤(zhà)质(zhì)多(duō)   突涩炸质多   duṣṭa cittāh   恶 心   349 唠(lào)陀(tuó)啰(là)质(zhì)多(duō)   涝陀腊质多   raudra cittāh   凶恶 心   350 药(yào)叉(chā)揭(jiē)啰(là)诃(hē)   药叉揭腊喝   二   异生同性   yakṣa grahāh   药叉 鬼魅   351 啰(là)剎(chà)娑(suō).揭(jiē)啰(là)诃(hē)   腊差娑.揭腊喝   rākṣasa grahāh   罗剎 鬼魅   352 闭(bì)隷(lí)多(duō).揭(jiē)啰(là)诃(hē)   必离多.揭腊喝   preta grahāh   薛荔多 鬼魅   353 毗(pí)舍(shě)遮(zhē).揭(jiē)啰(là)诃(hē)   皮舍遮.揭腊喝   piśāca grahāh   食尸肉鬼昧鬼魅   354 部(bù)多(duō)揭(jiē)啰(là)诃(hē)   部多揭腊喝   bhūta grahāh   化生 鬼魅   355 鸠(jiū)盘(pán)茶(chá).揭(jiē)啰(là)诃(hē)   究盘茶.揭腊喝   kumbhāṇda grahāh   瓮形 鬼魅   356 悉(xī)乾(qián)陀(tuó).揭(jiē)啰(là)诃(hē)   悉前陀.揭腊喝   skanda grahāh   鸠魔罗童子 鬼魅   357 乌(wū)怛(dá)摩(mó)陀(tuó).揭(jiē)啰(là)诃(hē)   乌达摩陀.揭腊喝   unmāda grahāh   狂 鬼魅   358 车(chē)夜(yè)揭(jiē)啰(là)诃(hē)   车夜揭腊喝   chāyā grahāh   影魔 鬼魅   359 阿(ā)播(bō)萨(sà)摩(mó)啰(là).揭(jiē)啰(là)诃(hē)   阿播萨摩腊.揭腊喝   apa smāra grahāh   羊头 癫 鬼魅   360 宅(zhái)袪(qū)革(gé).茶(chá)耆(qí)尼(ní).揭(jiē)啰(là)诃(hē)   宅区革.茶奇尼.揭腊喝   dāka dākinī grahāh   食肉 食肉女 鬼魅   361 唎(lī)佛(fó)帝(dì).揭(jiē)啰(là)诃(hē)   哩佛帝.揭腊喝   revatī grahāh   奎宿腹行 鬼魅   362 阇(shé)弥(mí)迦(jiā).揭(jiē)啰(là)诃(hē)   舌弥加.揭腊喝   jāmika grahāh   鸟形 鬼魅   363 舍(shě)俱(jù)尼(ní).揭(jiē)啰(là)诃(hē)   舍俱尼.揭腊喝   śakuni grahāh   禽兽形 鬼魅   364 姥(lǎo)陀(tuó)啰(là)难(nán)地(dì)迦(jiā).揭(jiē)啰(là)诃(hē)   老陀腊男地加.揭腊喝   mātṛnandika grahāh   猫形 鬼魅   365 阿(ā)蓝(lán)婆(pó).揭(jiē)啰(là)诃(hē)   阿蓝婆.揭腊喝   ālambā grahāh   蛇形 鬼魅   366 乾(qián)度(dù)波(bō)尼(ní).揭(jiē)啰(là)诃(hē)   前度波尼.揭腊喝   kanthapāṇi grahāh   马形 鬼魅   367 什(shí)伐(fá)啰(là).堙(yīn)迦(jiā)酰(xī)迦(jiā)   时伐腊.音加西加   三   五部源流   jvarā eka hikkā   热疟疾 一日 发病   368 坠(zhuì)帝(dì)药(yào)迦(jiā)   坠帝药加   Dvaitīyakā   二日发病   369 怛(dá)隷(lí)帝(dì)药(yào)迦(jiā)   达离帝药加   tṛtīyakā   三日发病   370 者(zhě)突(tū)托(tuō)迦(jiā)   者突托加   cātur thakā   四日 发病   371 尼(ní)提(tí)什(shí)伐(fá)啰(là).毖(bì)钐(shān)摩(mó).什(shí)伐(fá)啰(là)   尼提时伐腊.必衫摩.时伐腊   Nitya-jvarā viṣmarā-jvarā   常热病 寒热高烧   372 薄(bù)底(dǐ)迦(jiā)   布底加   vātikā   风病   373 鼻(bí)底(dǐ)迦(jiā)   鼻底加   Paittikā   黄疸病   374 室(shì)隶(lì)瑟(sè)密(mì)迦(jiā)   室力色密加   śleṣmikā   痰病   375 娑(suō)你(nǐ)般(bō)帝(dì)迦(jiā)   缩你博帝加   saṃnipātikā   杂病   376 萨(sà)婆(pó)什(shí)伐(fá)啰(là)   萨婆时伐腊   四   四天始本   sarva jvarā   一切 热病   377 室(shì)嚧(lú)吉(jí)帝(dì)   室卢吉帝   śiro’rti   头痛   378 末(mò)陀(tuó)鞞(pí)达(dá)嚧(lú)制(zhì)剑(jiàn)   墨陀皮达卢制剑   Ardhāvabhedarocakām   偏头痛   379 阿(ā)绮(qǐ)嚧(lú)钳(qián)   阿起卢钳   akṣī rogaṃ   眼 病   380 目(mù)佉(qū)嚧(lú)钳(qián)   目茄卢钳   mukha rogaṃ   口腔 病   381 羯(jié)唎(lī)突(tū)嚧(lú)钳(qián)   杰哩突卢钳   hṛd rogaṃ   心 病   382 揭(jiē)啰(là)诃(hē).羯(jié)蓝(lán)   揭腊喝.揭蓝   五   三种相续   galaka śūlaṃ   咽喉 痛   383 羯(jié)拏(ná)输(shū)蓝(lán)   杰拿输蓝   karma śūlaṃ   耳 痛   384 惮(dàn)多(duō)输(shū)蓝(lán)   但多输蓝   danta śūlaṃ   齿 痛   385 迄(qì)唎(lī)夜(yè)输(shū)蓝(lán)   气哩夜输蓝   hṛdaya śūlaṃ   心 痛   386 末(mò)么(mò)输(shū)蓝(lán)   磨磨输蓝   marma śūlaṃ   骨节 痛   387 跋(bá)唎(lī)室(shì)婆(pó)输(shū)蓝(lán)   拔哩室婆输蓝   pārśva śūlaṃ   胁 痛   388 毖(bì)栗(lì)瑟(sè)咤(zhà)输(shū)蓝(lán)   必立色炸输蓝   pṛṣṭha śūlaṃ   背肋 痛   389 乌(wū)陀(tuó)啰(là)输(shū)蓝(lán)   乌陀腊输蓝   udara śūlaṃ   腹 痛   390 羯(jié)知(zhī)输(shū)蓝(lán)   杰知输蓝   kaṭi śūlaṃ   腰 痛   391 跋(bá)悉(xī)帝(dì)输(shū)蓝(lán)   拔悉帝输蓝   vasṭi śūlaṃ   下腹 痛   392 邬(wū)嚧(lú)输(shū)蓝(lán)   乌卢输蓝   ūru śūlaṃ   腿髀 痛   393 常(cháng)伽(qié)输(shū)蓝(lán)   常茄输蓝   janghā śūlaṃ   小腿 痛   394 喝(hē)悉(xī)多(duō)输(shū)蓝(lán)   喝西多输蓝   hasta śūlaṃ   手 痛   395 跋(bá)陀(tuó)输(shū)蓝(lán)   拔陀输蓝   pāda śūlaṃ   脚 痛   396 娑(suō)房(fáng)盎(àng)伽(qié).般(bō)啰(là)丈(zhàng)伽(qié)输(shū)蓝(lán)   缩房样茄.博腊丈茄输蓝   sarvānga pratyanga śūlaṃ   一切 肢体 痛   397 部(bù)多(duō)毖(bì)哆(duò)茶(chá)   部多必堕茶   六   杂乘显真   bhūta vetāda   起尸鬼   398 茶(chá)耆(qí)尼(ní).什(shí)婆(pó)啰(là)   茶奇尼.时婆腊   dākinī jvarā-   接下句   狐鬼魅 热   399 陀(tuó)突(tū)嚧(lú)迦(jiā).建(jiàn)咄(duō)嚧(lú)吉(jí)知(zhī).婆(pó)路(lù)多(duō)毗(pí)   陀突卢加.建多卢吉知.婆路多皮   Dadrū kaṇdū kiṭibhalūtāvai   皮肤炎 疥癣 蜘蛛疮   400 萨(sà)般(bō)嚧(lú)诃(hē)凌(líng)伽(qié)   萨博卢喝凌茄   Sarpa-lohalingah   蛇疔疮   401 输(shū)沙(shā)怛(dá)啰(là)娑(suō)那(nuó)羯(jié)啰(là)   输沙达腊缩挪杰腊   śūṣatrā sana-kara-   接下句   干枯症 恶毒   402 毗(pí)沙(shā)喻(yù)迦(jiā)   皮沙喻加   viṣayoga   蛊咒   403 阿(ā)耆(qí)尼(ní).乌(wū)陀(tuó)迦(jiā)   阿奇尼.乌陀加   agni udaka   火 水   404 末(mò)啰(là)鞞(pí)啰(là)建(jiàn)跢(duò)啰(là)   墨腊皮腊建堕腊   māra-vaīra kāntāra   死亡诅咒 险路   405 阿(ā)迦(jiā)啰(là)密(mì)唎(lī)咄(duō).怛(dá)敛(liǎn)部(bù)迦(jiā)   阿加腊密哩多.达脸部加   Akāla-mṛtyu tryambuka   横 死 蜂   406 地(dì)栗(lì)剌(là)咤(zhà)   地立腊炸   trailāṭa   马蜂   407 毖(bì)唎(lī)瑟(sè)质(zhì)迦(jiā)   必哩色质加   vṛścika   蝎   408 萨(sà)婆(pó)那(nuó)俱(jù)啰(là)   萨婆挪俱腊   sarpa nakula   毒蛇 黄鼠狼   409 肆(sì)引(yǐn)伽(qié)弊(bì).揭(jiē)啰(là)唎(lī)药(yào)叉(chā).怛(dá)啰(là)刍(chú)   寺引茄必.杰腊哩药叉.达腊除   siṃha vyāghra ṛkṣa tarakṣa   狮子 虎 熊 豺   410 末(mò)啰(là)视(shì).吠(fèi)帝(dì)钐(shān).娑(suō)鞞(pí)钐(shān)   墨腊视.费帝衫.缩皮衫   camara jīvas teṣāṃ-sarveṣāṃ   犀牛 水兽 如是等众   411 悉(xī)怛(dá)多(duō).钵(bō)怛(dá)啰(là)   悉达多.博达腊   七五界咒就   Sitātapatrā   盛光   412 摩(mó)诃(hē)跋(bá)阇(shé)嚧(lú)瑟(sè)尼(ní)钐(shān)   摩喝拔舌卢色尼衫   mahā vajro-uṣṇīṣāṃ   大 金刚 顶首   413 摩(mó)诃(hē)般(bō)赖(lài)丈(zhàng)耆(qí)蓝(lán)   摩喝博赖丈奇蓝   mahā pratyangirāṃ   大 庇护者   414 夜(yè)波(bō)突(tū)陀(tuó).舍(shě)喻(yù)阇(shé)那(nuó)   夜博突陀.舍喻舌挪   yāvatdvā daśayojanā   界限 十由旬   415 辫(biàn)怛(dá)隷(lí)拏(ná)   变达离拿   bhyantareṇa   禁缚入内   416 毗(pí)陀(tuó)耶(yē).盘(pán)昙(tán)迦(jiā)嚧(lú)弥(mí)   皮陀椰.盘坛加卢弥   八三部理证   vidyā bandhaṃ karomi   咒 结缚 我作   417 帝(dì)殊(shū).盘(pán)昙(tán)迦(jiā)嚧(lú)弥(mí)   帝殊.盘坛加卢弥   diśa bandhaṃ karomi   十方结缚 我作   418 般(bō)啰(là)毘(pí)陀(tuó).盘(pán)昙(tán)迦(jiā)嚧(lú)弥(mí)   博腊皮陀.盘坛加卢弥   para vidyā bandhaṃ karomi   他 咒 结缚 我作   419 哆(duò)侄(zhí)他(tuō)   堕侄托   tadyathā   即说咒曰   420 唵(ǎn)   安   oṃ   嗡   421 阿(ā)那(nuó)隷(lí)   阿挪离   Anale   甘露火   422 毗(pí)舍(shě)提(tí)   皮舍提   Viśade   清净   423 鞞(pí)啰(là)跋(bá)阇(shé)啰(là)陀(tuó)唎(lī)   皮腊拔舌腊陀哩   vaīra vajra dhare   无畏 金刚 持者   424 盘(pán)陀(tuó)盘(pán)陀(tuó)你(nǐ)   盘陀盘陀你   bandha bandhane   结缚 再结缚   425 跋(bá)阇(shé)啰(là).谤(bàng)尼(ní)泮(pàn)   拔舌腊.磅尼盼   vajra-pāṇi phaṭ   金刚手 摧破   426 虎(hǔ)[合(xīn)牛]都(dū)嚧(lú)瓮(yìn)泮(pàn)   虎新嘟卢印盼   hūṃ ṭrūṃ phaṭ   吽 咄 摧破   427 莎(suō)婆(pó)诃(hē)   缩婆喝   Svāhā   圆满成就  |